You are here

8.2.66-sasajuSHo ruHa

8.2.66 sasjuSHo ruHa
...............

This sutra is usually found at the start of a chain of sutras in visarga sandhi. It replaces the final letter 's' of the term with 'ruM'. It is usually followed by the 6.1.113 sutra which tells us that the 'M' in 'ruM' is an 'it' marker, and that we are left with an 'ru'.

NOTE: The reader must keep in mind that the term-final 's' is usually appended to the 'prAtipadikam' (base word) during the declension / conjugation process to form the 'pada' (called underlying term in this document) (for e.g., the NOM-S-Masculine declension of the base word 'tumula' is 'tumulas'). The underlying term then undergoes the sandhi process described above. There are also indeclinables where the base word itself may end in 's'.

The following is an illustration that leads to the "_o _" form shown in the examples:
BG 1.13

tumulo abhavat ⇐{6.1.87}
tumula+u abhavat ⇐{6.1.113}
tumula+r abhavat ⇐{1.3.2}
tumula+ruM abhavat ⇐{8.2.66}
tumulas abhavat

The following illustration shows an extra step of applying the 6.1.109 sutra leading to the "_o'_" form shown in the examples:
BG 1.31

shreyo'nupashyAmi ⇐{6.1.109}
shreyo anupashyAmi

Another illustration shows how we derive example of the form "ich+ru _" shown in the examples:
BG 1.14

hayEr yuktaHa ⇐{1.3.2}
hayE+ruM yuktaHa ⇐{8.2.66}
hayEs yuktaHa


BG 1.1
Underlying: dhRutarASHTras uvAcha . dharmakSHetre kurukSHetre samavetAs yuyutsavas , mAmakAs pANNDavAs cha eva kim akurvata saNjaya .

dhRutarASHTra uvAcha
samavetA yu
mAmakAHa p
pANNDavAshchEva
pANNDavAHa ch

BG 1.2
Underlying: saNjayas uvAcha . dRuSHTvA tu pANNDavAnIkam vyUDham duryodhanas tadA , AchAryam upasaNgamya rAjA vachanam abravIt .

saNjaya uvAcha
duryodhanas
duryodhanaHa t

BG 1.4
Underlying: atra shUrAs maheSHvAsAs bhImArjunasamAs yudhi , yuyudhAnas virATas cha drupadas cha mahArathas .

shUrA ma
maheSHvAsA
bhImArjunasamA yu
yuyudhAno v
virATashcha
drupadashcha
virATaHa ch
drupadaHa ch

BG 1.5
Underlying: dhRuSHTaketus chekitAnas kAshirAjas cha vIryavAn , purujit kuntibhojas cha shEbyas cha narapuNgavas .

dhRuSHTaketushchekitAnaHa k
dhRuSHTaketushchekitAnaHa
kAshirAjashcha
kuntibhojashcha
shEbyashcha
dhRuSHTaketuHa ch
chekitAnaHa k
kAshirAjaHa ch
kuntibhojaHa ch
shEbyaHa ch

BG 1.6
Underlying: yudhAmanyus cha vikrAntas uttamOjAs cha vIryavAn , sObhadras drOpadeyAs cha sarvas eva mahArathAs .

vikrAnta uttamOjAshcha
sObhadro d
sarva eva
yudhAmanyushcha
uttamOjAshcha
drOpadeyAshcha
yudhAmanyuHa ch
uttamOjAHa ch
drOpadeyAHa ch

BG 1.7
Underlying: asmAkam tu vishiSHTAs ye tAn nibodha dvijottama , nAyakAs mama sEnyasya saNjnyArtham tAn bravImi te .

vishiSHTA ye
nAyakA

BG 1.8
Underlying: bhavAn bhISHmas cha karNNas cha kRupas cha samitiNjayas , ashvatthAmAs vikarNNas cha sOmadattis tathA eva cha .

sOmadattis
bhISHmashcha
karNNashcha
kRupashcha
vikarNNashcha
bhISHmaHa ch
karNNaHa ch
kRupaHa ch
vikarNNaHa ch
sOmadattiHa t

BG 1.9
Underlying: anye cha bahavas shUrAs madarthe tyaktajIvitAs , nAnAshastrapraharaNNAs sarve yuddhavishAradAs .

bahavaHa sh
shUrA ma
bahavaHa shUrAHa

BG 1.11
Underlying: ayaneSHu cha sarveSHu yathAbhAgam avasthitAs , bhISHmam eva abhirakSHantu bhavantas sarve eva hi .

bhavantaHa s
sarva eva

BG 1.12
Underlying: tasya saNjanayanharSHam kuruvRuddhas pitAmahas , siNhanAdam vinadya uchchEs shaNkham dadhmO pratApavAn .

kuruvRuddhaHa p
vinadyochchEHa sh
uchchEHa shaNkham
uchchEHa sh

BG 1.13
Underlying: tatas shaNkhAs cha bheryas cha paNNavAnakagomukhAs , sahasA eva abhyahanyanta sas shabdas tumulas abhavat .

shabdastumulo'bhavat
tataHa sh
shabdaHa t
shaNkhAshcha
bheryashcha
tataHa shaNkhAHa
saHa shabdaHa
shaNkhAHa ch
bheryaHa ch
saHa sh

BG 1.14
Underlying: tatas shvetEs hayEs yukte mahati syandane sthitO , mAdhavas pANNDavas cha eva divyO shaNkhO pradadhmatus .

tataHa sh
mAdhavaHa p
pANNDavashchEva
shvetErhayEryukte
tataHa shvetEHa
pANNDavaHa ch

BG 1.15
Underlying: pANchajanyam hRuSHIkeshas devadattam dhanaNjayas , pONNDram dadhmO mahAshaNkham bhImakarmA vRukodaras .

hRuSHIkesho d

BG 1.16
Underlying: anantavijayam rAjA kuntiputras yudhiSHThiras , nakulas sahadevas cha sughoSHamaNNipuSHpakO .

kuntiputro y
nakulaHa s
sahadevashcha
sahadevaHa ch

BG 1.17
Underlying: kAshyas cha parameSHvAsas shikhaNNDI cha mahArathas , dhRuSHTadyumnas virATas cha sAtyakis cha aparAjitas .

parameSHvAsaHa sh
dhRuSHTadyumno v
kAshyashcha
virATashcha
sAtyakishchAparAjitaHa
parameSHvAsaHa shikhaNNDI
kAshyaHa ch
virATaHa ch
sAtyakiHa ch

BG 1.18
Underlying: drupadas drOpadeyAs cha sarvashas pRuthivIpate , sObhadras cha mahAbAhus shaNkhAn dadhmus pRuthakpRuthak .

drupado d
sarvashaHa p
mahAbAhuHa sh
shaNkhAndadhmuHa p
drOpadeyAshcha
sObhadrashcha
mahAbAhuHa shaNkhAn
drOpadeyAHa ch
sObhadraHa ch
dadhmuHa p

BG 1.19
Underlying: sas ghoSHas dhArtarASHTrANNAm hRudayAni vyadArayat , nabhas cha pRuthivIm cha eva tumulas vyanunAdayan .

ghoSHo dh
tumulo v
nabhashcha
nabhaHa ch

BG 1.20+21
Underlying: atha vyavasthitAn dRuSHTvA dhArtarASHTrAn kapidhvajas , pravRutte shastrasampAte dhanus udyamya pANNDavas hRuSHIkesham tadA vAkyam idam Aha mahIpate .

dhanurudyamya

BG 1.21
Underlying: arjunas uvAcha . senayos ubhayos madhye ratham sthApaya me achyuta .

arjuna uvAcha
senayorubhayormadhye

BG 1.22
Underlying: yAvat etAn nirIkSHe aham yoddhukAmAn avasthitAn , kEs mayA saha yoddhavyam asmin raNNasamudyame .

kErmayA

BG 1.23
Underlying: yotsyamAnAn avekSHe aham ye ete atra samAgatAs , dhArtarASHTrasya durbuddhes yuddhe priyachikIrSHavas .

durbuddheryuddhe

BG 1.24
Underlying: saNjayas uvAcha . evam uktas hRuSHIkeshas guDAkeshena bhArata , senayos ubhayos madhye sthApayitvA rathottamam .

saNjaya uvAcha
hRuSHIkesho g
senayorubhayormadhye
evamukto h

BG 1.25
Underlying: bhISHmadroNNapramukhatas sarveSHAm cha mahIkSHitAm uvAcha , pArtha pashya etAn samavetAn kurUn iti .

bhISHmadroNNapramukhataHa s

BG 1.26+27
Underlying: tatra apashyat sthitAn pArthas pitRin atha pitAmahAn , AchAryAn mAtulAn bhrAtRin putrAn pOtrAn sakhIn tathA shvashurAn suhRudas cha eva senayos ubhayos api .

tatrApashyatsthitAnpArthaHa p
AchAryAnmAtulAnbhrAtRinputrAnpOtrAnsakhINstathA
suhRudashchEva
senayorubhayorapi
pArthaHa p
suhRudaHa ch

BG 1.27+28
Underlying: tAn samIkSHya sas kOnteyas sarvAn bandhUn avasthitAn kRupayA parayA AviSHTas viSHIdan idam abravIt .

kOnteyaHa s
AviSHTo v
saHa k

BG 1.28+29
Underlying: arjunas uvAcha . dRuSHTvA imam svajanam kRuSHNNa yuyutsum samupasthitam , sIdanti mama gAtrANNi mukham cha parishuSHyati vepathus cha sharIre me romaharSHas cha jAyate .

arjuna uvAcha
vepathushcha
romaharSHashcha
vepathuHa ch
romaharSHaHa ch

BG 1.31
Underlying: nimittAni cha pashyAmi viparItAni keshava , na cha shreyas anupashyAmi hatvA svajanam Ahave .

shreyo'nupashyAmi

BG 1.32
Underlying: na kANkSHe vijayam kRuSHNNa na cha rAjyam sukhAni cha , kim nas rAjyena govinda kim bhogEs jIvitena vA .

no r
bhogErjIvitena

BG 1.33
Underlying: yeSHAm arthe kANkSHitam nas rAjyam bhogAs sukhAni cha , te ime avasthitAs yuddhe prANNAn tyaktvA dhanAni cha .

no r
bhogAHa s
avasthitA yu
prANNANstyaktvA

BG 1.34
Underlying: AchAryAs pitaras putrAs tathA eva cha pitAmahAs , mAtulAs shvashurAs pOtrAs shyAlAs sambandhinas tathA .

AchAryAHa p
pitaraHa p
putrAs
mAtulAHa sh
shvashurAHa p
pOtrAHa sh
shyAlAHa s
sambandhinas
mAtulAHa shvashurAHa
pOtrAHa shyAlAHa
putrAHa t
sambandhinaHa t

BG 1.35
Underlying: etAn na hantum ichchhAmi ghnatas api madhusUdana , api trElokyarAjyasya hetos kim nu mahIkRute .

ghnato'pi
hetoHa k

BG 1.36
Underlying: nihatya dhArtarASHTrAn nas kA prItis syAt janArdana , pApam eva Ashrayet asmAn hatvA etAn AtatAyinas .

dhArtarASHTrAnnaHa k
prItiHa s
naHa k

BG 1.37
Underlying: tasmAt na arhAs vayam hantum dhArtarASHTrAn svabAndhavAn , svajanam hi katham hatvA sukhinas syAma mAdhava .

sukhinaHa s
arhA va

BG 1.39
Underlying: katham na jnyeyam asmAbhis pApAt asmAt nivartitum , kulakSHayakRutam doSHam prapashyadbhis janArdana .

jnyeyamasmAbhiHa p
prapashyadbhirjanArdana
asmAbhiHa p

BG 1.40
Underlying: kulakSHaye praNNashyanti kuladharmAs sanAtanAs , dharme naSHTe kulam kRutsnam adharmas abhibhavati uta .

kRutsnamadharmo'bhibhavatyuta
kuladharmAHa s

BG 1.42
Underlying: saNkaras narakAya eva kulaghnAnAm kulasya cha , patanti pitaras hi eSHAm luptapiNNDodakakriyAs .

saNkaro n
pitaro h

BG 1.43
Underlying: doSHEs etEs kulaghnAnAm varNNasaNkarakArakEs , utsAdyante jAtidharmAs kuladharmAs cha shAshvatAs .

doSHEretEHa k
jAtidharmAHa k
kuladharmAshcha
doSHEretEHa
etEHa k
kuladharmAHa ch

BG 1.44
Underlying: utsannakuladharmANNAm manuSHyANNAm janArdana , narake aniyatam vAsas bhavati iti anushushruma .

vAso bh

BG 1.45
Underlying: aho bat mahat pApam kartum vyavasitAs vayam , yat rAjyasukhalobhena hantum svajanam udyatAs .

vyavasitA va

BG 1.46
Underlying: yadi mAm apratIkAram ashastram shastrapANNayas , dhArtarASHTrAs raNNe hanyus tat me kSHemataram bhavet .

dhArtarASHTrA
hanyus
hanyuHa t

BG 1.47
Underlying: saNjayas uvAcha . evam uktvA arjunas saNkhye rathopasthe upAvishat , visRujya sasharam chApam shokasaNvignamAnasas .

saNjaya uvAcha
arjunaHa s


BG 2.1
Underlying: saNjayas uvAcha . tam tathA kRupayA AviSHTam ashrupUrNNAkulekSHaNNam , viSHIdantam idam vAkyam uvAcha madhusUdanas .

saNjaya uvAcha

BG 2.2
Underlying: shrI bhagavAn uvAcha . kutas tvA kashmalam idam viSHame samupasthitam , anAryajuSHTam asvargyam akIrtikaram arjuna .

kutastvA k
kutaHa t

BG 2.3
Underlying: klEbyam mA sma gamas pArtha na etat tvayi upapadyate , kSHudram hRudayadOrbalyam tyaktvA uttiSHTha parantapa .

gamaHa p

BG 2.4
Underlying: arjunas uvAcha . katham bhISHmam aham saNkhye droNNam cha madhusUdana , iSHubhis prati yotsyAmi pUjArhO arisUdana .

arjuna uvAcha
iSHubhiHa p

BG 2.5
Underlying: gurUn ahatvA hi mahAnubhAvAn shreyas bhoktum bhEkSHyam api iha loke , hatvA arthakAmAn tu gurUn iha eva , bhuNjIya bhogAn rudhirapradigdhAn .

shreyo bh
hatvArthakAmANstu

BG 2.6
Underlying: na cha etat vidmas katarat nas garIyas yat vA jayema yadi vA nas jayeyus , yAn eva hatvA na jijIviSHAmas te avasthitAs pramukhe dhArtarASHTrAs .

chEtadvidmaHa k
garIyo y
no j
jijIviSHAmaste a
kataranno g
vidmaHa k
jijIviSHAmaHa t

BG 2.7
Underlying: kArpaNNyadoSHopahatasvabhAvas pRuchchhAmi tvAm dharmasaNmUDhachetAs , yat shreyas syAt nishchitam brUhi tat me shiSHyas te aham shAdhi mAm tvAm prapannam .

kArpaNNyadoSHopahatasvabhAvaHa p
yachchhreyaHa s
shiSHyaste a
shreyaHa s
shiSHyaHa t

BG 2.9
Underlying: saNjayas uvAcha . evam uktvA hRuSHIkesham guDAkeshas parantapa , na yotsya iti govindam uktvA tUSHNNIm babhUva ha .

saNjaya uvAcha
guDAkeshaHa p

BG 2.10
Underlying: tam uvAcha hRuSHIkeshas prahasan iva bhArata , senayos ubhayos madhye viSHIdantam idam vachas .

hRuSHIkeshaHa p
senayorubhayormadhye

BG 2.11
Underlying: shrI bhagavAn uvAcha . ashochyAn anvashochas tvam prajnyAvAdAn cha bhASHase , gatAsUn agatAsUn cha na anushochanti paNNDitAs .

ashochyAnanvashochastvam p
prajnyAvAdANshcha
agatAsUNshcha
anvashochaHa t

BG 2.12
Underlying: na tu eva aham jAtu na Asam na tvam na ime janAdhipAs , na cha eva na bhaviSHyAmas sarve vayam atas param .

bhaviSHyAmaHa s
vayamataHa p
ataHa p

BG 2.13
Underlying: dehinas asmin yathA dehe kOmAram yOvanam jarA , tathA dehAntaraprAptis dhIras tatra na muhyati .

dehino'sminyathA
dehAntaraprAptirdhIrastatra n
dhIraHa t

BG 2.14
Underlying: mAtrAsparshAs tu kOnteya shItoSHNNasukhaduHakhadAs , AgamApAyinas anityAs tAn titikSHasva bhArata .

AgamApAyino'nityAstANstitikSHasva
mAtrAsparshAs
anityAstANstitikSHasva
mAtrAsparshAHa t
anityAHa t

BG 2.15
Underlying: yam hi na vyathayanti ete puruSHam puruSHarSHabha , samaduHakhasukham dhIram sas amRutatvAya kalpate .

so'mRutatvAya

BG 2.16
Underlying: na asatas vidyate bhAvas na abhAvas vidyate satas , ubhayos api dRuSHTas antas tu anayos tattvadarshibhis .

dRuSHTo'ntastvanayostattvadarshibhiHa
bhAvo n
ubhayorapi
antastvanayostattvadarshibhiHa
nAsato v
nAbhAvo v
antaHa t
anayoHa t

BG 2.18
Underlying: antavantas ime dehAs nityasya uktAs sharIriNNas , anAshinas aprameyasya tasmAt yudhyasva bhArata .

anAshino'prameyasya
antavanta ime
dehA
nityasyoktAHa sh
uktAHa sharIriNNaHa
uktAHa sh

BG 2.19
Underlying: yas enam vetti hantAram yas cha enam manyate hatam , ubhO tO na vijAnItas na ayam hanti na hanyate .

vijAnIto n
yashchEnam
yaHa ch

BG 2.20
Underlying: na jAyate mriyate vA kadAchit na ayam bhUtvA bhavitA vA na bhUyas , ajas nityas shAshvatas ayam purANNas na hanyate hanyamAne sharIre .

shAshvato'yaM
ajo n
nityaHa sh
purANNo n
nityaHa shAshvataHa

BG 2.21
Underlying: veda avinAshinam nityam yas enam ajam avyayam , katham sas puruSHas pArtha kam ghAtayati hanti kam .

puruSHaHa p
saHa p

BG 2.22
Underlying: vAsANsi jIrNNAni yathA vihAya navAni gRuhNNAti naras aparANNi , tathA sharIrANNi vihAya jIrNNAni anyAni saNyAti navAni dehI .

naro'parANNi

BG 2.23
Underlying: na enam chhindanti shastrANNi na enam dahati pAvakas , na cha enam kledayanti Apas na shoSHayati mArutas .

kledayantyApo n

BG 2.24
Underlying: achchhedyas ayam adAhyas ayam akledyas ashoSHyas eva cha , nityas sarvagatas sthANNus achalas ayam sanAtanas .

achchhedyo'yamadAhyo
ayamadAhyo'yamakledyo
ayamakledyo'shoSHya
sthANNurachalo'yaM
sthANNurachalo'yam
sthANNurachalo'yam
ashoSHya eva
nityaHa s
sarvagataHa s

BG 2.25
Underlying: avyaktas ayam achintyas ayam avikAryas ayam uchyate , tasmAt evam viditvA enam na anushochitum arhasi .

avyakto'yamachintyo
ayamachintyo'yamavikAryo
ayamavikAryo'yamuchyate

BG 2.27
Underlying: jAtasya hi dhruvas mRutyus dhruvam janma mRutasya cha , tasmAt aparihArye arthe na tvam shochitum arhasi .

dhruvo m
mRutyurdhruvam

BG 2.29
Underlying: Ashcharyavat pashyati kashchit enam Ashcharyavat vadati tathA eva cha anyas , Ashcharyavat cha enam anyas shRuNNoti shrutvA api enam veda na cha eva kashchit .

AshcharyavachchEnamanyaHa sh
anyaHa shRuNNoti
anyaHa sh

BG 2.30
Underlying: dehI nityam avadhyas ayam dehe sarvasya bhArata , tasmAt sarvANNi bhUtAni na tvam shochitum arhasi .

nityamavadhyo'yaM

BG 2.31
Underlying: svadharmam api cha avekSHya na vikampitum arhasi , dharmyAt hi yuddhAt shreyas anyat kSHatriyasya na vidyate .

shreyo anyat

BG 2.32
Underlying: yadRuchchhayA cha upapannam svargadvAram apAvRutam , sukhinas kSHatriyAs pArtha labhante yuddham IdRusham .

sukhinaHa k
kSHatriyAHa p
sukhinaHa kSHatriyAHa

BG 2.33
Underlying: atha chet tvam imam dharmyam saNgrAmam na kariSHyasi , tatas svadharmam kIrtim cha hitvA pApam avApsyasi .

tataHa s

BG 2.34
Underlying: akIrtim cha api bhUtAni kathayiSHyanti te avyayAm , sambhAvitasya cha akIrtis maraNNAt atirichyate .

chAkIrtirmaraNNAdatirichyate

BG 2.35
Underlying: bhayAt raNNAt uparatam mansyante tvAm mahArathAs , yeSHAm cha tvam bahumatas bhUtvA yAsyasi lAghavam .

bahumato bh

BG 2.36
Underlying: avAchyavAdAn cha bahUn vadiSHyanti tava ahitAs , nindantas tava sAmarthyam tatas duHakhataram nu kim .

nindantastava s
tato d
avAchyavAdANshcha
nindantaHa t

BG 2.37
Underlying: hatas vA prApsyasi svargam jitvA vA bhokSHyase mahIm , tasmAt uttiSHTha kOnteya yuddhAya kRutanishchayas .

hato v

BG 2.38
Underlying: sukhaduHakhe same kRutvA lAbhAlAbhO jayAjayO , tatas yuddhAya yujyasva na evam pApam avApsyasi .

tato y

BG 2.39
Underlying: eSHA te abhihitA sANkhye buddhis yoge tu imAm shruNNu , buddhyA yuktas yayA pArtha karmabandham prahAsyasi .

buddhiryoge
buddhyAyukto y

BG 2.40
Underlying: na iha abhikramanAshas asti pratyavAyas na vidyate , svalpam api asya dharmasya trAyate mahatas bhayAt .

nehAbhikramanAsho'sti
pratyavAyo n
mahato bh

BG 2.41
Underlying: vyavasAyAtmikA buddhis ekA iha kurunandana , bahushAkhAs hi anantAs cha buddhayas avyavasAyinAm .

buddhayo'vyavasAyinAm
vyavasAyAtmikA bu
bahushAkhA hy
anantAshcha
buddhirekeha
anantAHa ch

BG 2.42
Underlying: yAm imAm puSHpitAm vAcham pravadanti avipashchitas , vedavAdaratAs pArtha na anyat asti iti vAdinas .

vedavAdaratAHa p

BG 2.43
Underlying: kAmAtmAnas svargaparAs janmakarmaphalapradAm , kriyAvisheSHabahulAm bhogEshvaryagatim prati .

kAmAtmAnaHa s
svargaparA

BG 2.44
Underlying: bhogEshvaryaprasaktAnAm tayA apahRutachetasAm , vyavasAyAtmikA buddhis samAdhO na vidhIyate .

vyavasAyAtmikA bu
buddhiHa s

BG 2.45
Underlying: trEguNNyaviSHayAs vedAs nistrEguNNyas bhava arjuna , nirdvandvas nityasattvasthas niryogakSHemas AtmavAn .

trEguNNyaviSHayA
vedA
nistrEguNNyo bh
nirdvandvo n
nityasattvastho n
niryogakSHema AtmavAn

BG 2.46
Underlying: yAvAn arthas udapAne sarvatas samplutodake , tAvAn sarveSHu vedeSHu brAhmaNNasya vijAnatas .

sarvataHa s
artha udapAne

BG 2.47
Underlying: karmaNNi eva adhikAras te mA phaleSHu kadAchana , mA karmaphalahetus bhUs mA te saNgas astu akarmaNNi .

saNgo'stvakarmaNNi
karmaNNyevAdhikAraste m
karmaphalaheturbhUrmA
adhikAraHa t

BG 2.48
Underlying: yogasthas kuru karmaNNi saNgam tyaktvA dhanaNjaya , siddhyasiddhyos samas bhUtvA samatvam yogas uchyate .

siddhyasiddhyoHa s
samo bh
yoga uchyate

BG 2.49
Underlying: dUreNNa hi avaram karma buddhiyogAt dhanaNjaya , buddhO sharaNNam anvichchha kRupaNNAs phalahetavas .

kRupaNNAHa ph

BG 2.50
Underlying: buddhiyuktas jahAti iha ubhe sukRutaduSHkRute , tasmAt yogAya yujyasva yogas karmasu kOshalam .

buddhiyukto j
yogaHa k

BG 2.51
Underlying: karmajam buddhiyuktAs hi phalam tyaktvA manISHiNNas , janmabandhavinirmuktAs padam gachchhanti anAmayam .

buddhiyuktA
janmabandhavinirmuktAHa p

BG 2.52
Underlying: yadA te mohakalilam buddhis vyatitariSHyati , tadA gaNtAsi nirvedam shrotavyasya shrutasya cha .

buddhirvyatitariSHyati

BG 2.53
Underlying: shrutivipratipannA te yadA sthAsyati nishchalA , samAdhO achalA buddhis tadA yogam avApsyasi .

buddhistadA
buddhiHa t

BG 2.54
Underlying: arjunas uvAcha . sthitaprajnyasya kA bhASHA samAdhisthasya keshava , sthitadhIs kim prabhASHeta kim AsIta vrajeta kim .

arjuna uvAcha
sthitadhIHa k

BG 2.55
Underlying: shrI bhagavAn uvAcha . prajahAti yadA kAmAn sarvAn pArtha manogatAn , Atmani eva AtmanA tuSHTas sthitaprajnyas tadA uchyate .

tuSHTaHa s
sthitaprajnyas
sthitaprajnyaHa t

BG 2.56
Underlying: duHakheSHu anudvignamanAs sukheSHu vigataspRuhas , vItarAgabhayakrodhas sthitadhIs munis uchyate .

duHakheSHvanudvignamanAHa s
vItarAgabhayakrodhaHa s
sthitadhIrmuniruchyate
anudvignamanAHa s

BG 2.57
Underlying: yas sarvatra anabhisnehas tat tat prApya shubhAshubham , na abhinandati na dveSHTi tasya prajnyA pratiSHThitA .

yaHa s
sarvatrAnabhisnehastattatprApya sh
anabhisnehaHa t

BG 2.58
Underlying: yadA saNharate cha ayam kUrmas aNgAni iva sarvashas , indriyANNi indriyArthebhyas tasya prajnyA pratiSHThitA .

kUrmo'NgAnIva
indriyANNIndriyArthebhyaHa t
indriyArthebhyaHa t

BG 2.59
Underlying: viSHayAs vinivartante nirAhArasya dehinas , rasavarjam rasas api asya param dRuSHTvA nivartate .

raso'pyasya
viSHayA

BG 2.60
Underlying: yatatas hi api kOnteya puruSHasya vipashchitas , indriyANNi pramAthIni haranti prasabham manas .

yatato h

BG 2.61
Underlying: tAni sarvANNi saNyamya yuktas AsIta matparas , vashe hi yasya indriyANNi tasya prajnyA pratiSHThitA .

yukta AsIta

BG 2.62
Underlying: dhyAyatas viSHayAn puNsas saNgas teSHu upajAyate , saNgAt saNjAyate kAmas kAmAt krodhas abhijAyate .

kAmAtkrodho'bhijAyate
dhyAyato v
viSHayAnpuNsaHa s
saNgas
kAmaHa k
puNsaHa s
saNgaHa t

BG 2.63
Underlying: krodhAt bhavati saNmohas saNmohAt smRutivibhramas , smRutibhraNshAt buddhinAshas buddhinAshAt praNNashyati .

saNmohaHa s
buddhinAsho b

BG 2.64
Underlying: rAgadveSHaviyuktEs tu viSHayAn indriyEs charan , AtmavashyEs vidheyAtmA prasAdam adhigachchhati .

rAgadveSHaviyuktEs
indriyEshcharan
AtmavashyErvidheyAtmA
rAgadveSHaviyuktEHa t
indriyEHa ch

BG 2.65
Underlying: prasAde sarvaduHakhAnAm hAnis asya upajAyate , prasannachetasas hi Ashu buddhis paryavatiSHThate .

prasannachetaso h
buddhiHa p
hAnirasyopajAyate

BG 2.66
Underlying: na asti buddhis ayuktasya na cha ayuktasya bhAvanA , na cha abhAvayatas shAntis ashAntasya kutas sukham .

chAbhAvayataHa sh
kutaHa s
buddhirayuktasya
shAntirashAntasya
abhAvayataHa shAntiHa
abhAvayataHa sh

BG 2.67
Underlying: indriyANNAm hi charatAm yat manas anuvidhIyate , tat asya harati prajnyAm vAyus nAvam iva ambhasi .

yanmano'nuvidhIyate
vAyurnAvamivAmbhasi

BG 2.68
Underlying: tasmAt yasya mahAbAho nigRuhItAni sarvashas , indriyANNi indriyArthebhyas tasya prajnyA pratiSHThitA .

indriyANNIndriyArthebhyastasya p
indriyArthebhyaHa t

BG 2.69
Underlying: yA nishA sarvabhUtAnAm tasyAm jAgarti saNyamI , yasyAm jAgrati bhUtAni sA nishA pashyatas munes .

pashyato m

BG 2.70
Underlying: ApUryamANNam achalapratiSHTham samudram Apas pravishanti yadvat , tadvat kAmAs yam pravishanti sarve sas shAntim Apnoti na kAmakAmI .

samudramApaHa p
tadvatkAmA
saHa shAntim
ApaHa p
saHa sh

BG 2.71
Underlying: vihAya kAmAn yas sarvAn pumAn charati niHaspRuhas , nirmamas nirahaNkAras sas shAntim adhigachchhati .

kAmAnyaHa s
nirmamo n
nirahaNkAraHa s
pumANshcharati
saHa shAntim
yaHa s
saHa sh

BG 2.72
Underlying: eSHA brAhmI sthitis pArtha na enAm prApya vimuhyati , sthitvA asyAm antakAle api brahmanirvANNam Ruchchhati .

sthitiHa p


NOTE: Please see Sandhi Results for details on rectifications for this page. The following stanzas should have been added to this page by the software.

BG 2.19 yaHa enam vetti hantAram yaHa cha enam manyate hatam , ubhO tO na vijAnItaHa na ayam hanti na hanyate .

ya enam

BG 2.21 veda avinAshinam nityam yaHa enam ajam avyayam , katham saHa puruSHaHa pArtha kam ghAtayati hanti kam .

ya enamajamavyayam