You are here

8.3.34-visarjanIyasya saHa

8.3.34 visarjanIyasya saHa
...............

This is one of the visarga sandhi sutras.

When a word-final visarga is followed by a 'khar', change the visarga to 's'.

The following is an illustration of the derivation of an example from Chapter 1 shown below::

BG 1.2

duryodhanastadA ⇐{8.3.34}
duryodhanaHa tadA ⇐{8.3.15}
duryodhana+r tadA ⇐{1.3.2}
duryodhana+ruM tadA ⇐{8.2.66}
duryodhanas tadA

The following is an illustration of another example from Chapter 1. The reader may have noted that several of the examples below appear different from the previous illustration. This is because this sutra was an intermediate sutra in a different chain of sutras. In such cases, it may be clearer if you click on one of the stanza links, and then view the entire chain of sutras (one of which will be this sutra) applicable to the word in that stanza.

BG 1.4

virATashcha ⇐{8.4.40}
virATas cha ⇐{8.3.34}
virATaHa cha ⇐{8.3.15}
virATa+r cha ⇐{1.3.2}
virATa+ruM cha ⇐{8.2.66}
virATas cha


BG 1.1
Underlying: dhRutarASHTras uvAcha . dharmakSHetre kurukSHetre samavetAs yuyutsavas , mAmakAs pANNDavAs cha eva kim akurvata saNjaya .

pANNDavAshchEva

BG 1.2
Underlying: saNjayas uvAcha . dRuSHTvA tu pANNDavAnIkam vyUDham duryodhanas tadA , AchAryam upasaNgamya rAjA vachanam abravIt .

duryodhanas

BG 1.4
Underlying: atra shUrAs maheSHvAsAs bhImArjunasamAs yudhi , yuyudhAnas virATas cha drupadas cha mahArathas .

virATashcha
drupadashcha

BG 1.5
Underlying: dhRuSHTaketus chekitAnas kAshirAjas cha vIryavAn , purujit kuntibhojas cha shEbyas cha narapuNgavas .

dhRuSHTaketushchekitAnaHa
kAshirAjashcha
kuntibhojashcha
shEbyashcha

BG 1.6
Underlying: yudhAmanyus cha vikrAntas uttamOjAs cha vIryavAn , sObhadras drOpadeyAs cha sarvas eva mahArathAs .

yudhAmanyushcha
uttamOjAshcha
drOpadeyAshcha

BG 1.8
Underlying: bhavAn bhISHmas cha karNNas cha kRupas cha samitiNjayas , ashvatthAmAs vikarNNas cha sOmadattis tathA eva cha .

sOmadattis
bhISHmashcha
karNNashcha
kRupashcha
vikarNNashcha

BG 1.13
Underlying: tatas shaNkhAs cha bheryas cha paNNavAnakagomukhAs , sahasA eva abhyahanyanta sas shabdas tumulas abhavat .

shabdastumulo'bhavat
shaNkhAshcha
bheryashcha

BG 1.14
Underlying: tatas shvetEs hayEs yukte mahati syandane sthitO , mAdhavas pANNDavas cha eva divyO shaNkhO pradadhmatus .

pANNDavashchEva

BG 1.16
Underlying: anantavijayam rAjA kuntiputras yudhiSHThiras , nakulas sahadevas cha sughoSHamaNNipuSHpakO .

sahadevashcha

BG 1.17
Underlying: kAshyas cha parameSHvAsas shikhaNNDI cha mahArathas , dhRuSHTadyumnas virATas cha sAtyakis cha aparAjitas .

kAshyashcha
virATashcha
sAtyakishchAparAjitaHa

BG 1.18
Underlying: drupadas drOpadeyAs cha sarvashas pRuthivIpate , sObhadras cha mahAbAhus shaNkhAn dadhmus pRuthakpRuthak .

drOpadeyAshcha
sObhadrashcha

BG 1.19
Underlying: sas ghoSHas dhArtarASHTrANNAm hRudayAni vyadArayat , nabhas cha pRuthivIm cha eva tumulas vyanunAdayan .

nabhashcha

BG 1.26+27
Underlying: tatra apashyat sthitAn pArthas pitRin atha pitAmahAn , AchAryAn mAtulAn bhrAtRin putrAn pOtrAn sakhIn tathA shvashurAn suhRudas cha eva senayos ubhayos api .

AchAryAnmAtulAnbhrAtRinputrAnpOtrAnsakhINstathA
suhRudashchEva

BG 1.28+29
Underlying: arjunas uvAcha . dRuSHTvA imam svajanam kRuSHNNa yuyutsum samupasthitam , sIdanti mama gAtrANNi mukham cha parishuSHyati vepathus cha sharIre me romaharSHas cha jAyate .

vepathushcha
romaharSHashcha

BG 1.33
Underlying: yeSHAm arthe kANkSHitam nas rAjyam bhogAs sukhAni cha , te ime avasthitAs yuddhe prANNAn tyaktvA dhanAni cha .

prANNANstyaktvA

BG 1.34
Underlying: AchAryAs pitaras putrAs tathA eva cha pitAmahAs , mAtulAs shvashurAs pOtrAs shyAlAs sambandhinas tathA .

putrAs
sambandhinas

BG 1.43
Underlying: doSHEs etEs kulaghnAnAm varNNasaNkarakArakEs , utsAdyante jAtidharmAs kuladharmAs cha shAshvatAs .

kuladharmAshcha

BG 1.46
Underlying: yadi mAm apratIkAram ashastram shastrapANNayas , dhArtarASHTrAs raNNe hanyus tat me kSHemataram bhavet .

hanyus


BG 2.2
Underlying: shrI bhagavAn uvAcha . kutas tvA kashmalam idam viSHame samupasthitam , anAryajuSHTam asvargyam akIrtikaram arjuna .

kutastvA k

BG 2.5
Underlying: gurUn ahatvA hi mahAnubhAvAn shreyas bhoktum bhEkSHyam api iha loke , hatvA arthakAmAn tu gurUn iha eva , bhuNjIya bhogAn rudhirapradigdhAn .

hatvArthakAmANstu

BG 2.6
Underlying: na cha etat vidmas katarat nas garIyas yat vA jayema yadi vA nas jayeyus , yAn eva hatvA na jijIviSHAmas te avasthitAs pramukhe dhArtarASHTrAs .

jijIviSHAmaste a

BG 2.7
Underlying: kArpaNNyadoSHopahatasvabhAvas pRuchchhAmi tvAm dharmasaNmUDhachetAs , yat shreyas syAt nishchitam brUhi tat me shiSHyas te aham shAdhi mAm tvAm prapannam .

shiSHyaste a

BG 2.11
Underlying: shrI bhagavAn uvAcha . ashochyAn anvashochas tvam prajnyAvAdAn cha bhASHase , gatAsUn agatAsUn cha na anushochanti paNNDitAs .

ashochyAnanvashochastvam p
prajnyAvAdANshcha
agatAsUNshcha

BG 2.13
Underlying: dehinas asmin yathA dehe kOmAram yOvanam jarA , tathA dehAntaraprAptis dhIras tatra na muhyati .

dehAntaraprAptirdhIrastatra n

BG 2.14
Underlying: mAtrAsparshAs tu kOnteya shItoSHNNasukhaduHakhadAs , AgamApAyinas anityAs tAn titikSHasva bhArata .

mAtrAsparshAs
anityAstANstitikSHasva
anityAstANstitikSHasva

BG 2.16
Underlying: na asatas vidyate bhAvas na abhAvas vidyate satas , ubhayos api dRuSHTas antas tu anayos tattvadarshibhis .

antastvanayostattvadarshibhiHa

BG 2.19
Underlying: yas enam vetti hantAram yas cha enam manyate hatam , ubhO tO na vijAnItas na ayam hanti na hanyate .

yashchEnam

BG 2.36
Underlying: avAchyavAdAn cha bahUn vadiSHyanti tava ahitAs , nindantas tava sAmarthyam tatas duHakhataram nu kim .

nindantastava s
avAchyavAdANshcha

BG 2.41
Underlying: vyavasAyAtmikA buddhis ekA iha kurunandana , bahushAkhAs hi anantAs cha buddhayas avyavasAyinAm .

anantAshcha

BG 2.47
Underlying: karmaNNi eva adhikAras te mA phaleSHu kadAchana , mA karmaphalahetus bhUs mA te saNgas astu akarmaNNi .

karmaNNyevAdhikAraste m

BG 2.53
Underlying: shrutivipratipannA te yadA sthAsyati nishchalA , samAdhO achalA buddhis tadA yogam avApsyasi .

buddhistadA

BG 2.55
Underlying: shrI bhagavAn uvAcha . prajahAti yadA kAmAn sarvAn pArtha manogatAn , Atmani eva AtmanA tuSHTas sthitaprajnyas tadA uchyate .

sthitaprajnyas

BG 2.57
Underlying: yas sarvatra anabhisnehas tat tat prApya shubhAshubham , na abhinandati na dveSHTi tasya prajnyA pratiSHThitA .

sarvatrAnabhisnehastattatprApya sh

BG 2.62
Underlying: dhyAyatas viSHayAn puNsas saNgas teSHu upajAyate , saNgAt saNjAyate kAmas kAmAt krodhas abhijAyate .

saNgas

BG 2.64
Underlying: rAgadveSHaviyuktEs tu viSHayAn indriyEs charan , AtmavashyEs vidheyAtmA prasAdam adhigachchhati .

rAgadveSHaviyuktEs
indriyEshcharan

BG 2.68
Underlying: tasmAt yasya mahAbAho nigRuhItAni sarvashas , indriyANNi indriyArthebhyas tasya prajnyA pratiSHThitA .

indriyANNIndriyArthebhyastasya p

BG 2.71
Underlying: vihAya kAmAn yas sarvAn pumAn charati niHaspRuhas , nirmamas nirahaNkAras sas shAntim adhigachchhati .

pumANshcharati