You are here

6.1.72 saNhitAyAm

6.1.72 saNhitAyAm
...............

This sutra is not a transformational sutra, but can be considered an umbrella term that governs all 'euphonic combinations' (it is technically called an 'adhikAra sUtra'). However, on this site, we used this as a 'catch-all' page for those combination words (of two terms or more) that are not fused together but merely 'attached' together. They generally have the pattern vowel_consonant, consonant_vowel, and less frequently consonant_consonant.

Here are a few illustrations from the examples below:

BG 1.1 kimakurvata ⇐ kim akurvata

BG 1.2 AchAryamupasaNgamya ⇐ AchAryam upasaNgamya

BG 1.5 purujitkuntibhojaHa ⇐ purujitkuntibhojaHa

The example from BG 1.10 refers only to the consonant_vowel combination 'idam+eteSHAm' (but does not show the vowel_vowel combination 'tu+idam' that is dealt with by sutra 6.1.77.

BG 1.10 tvidameteSHAm ⇐ tu idam eteSHAm


BG 1.1
Underlying: dhRutarASHTras uvAcha . dharmakSHetre kurukSHetre samavetAs yuyutsavas , mAmakAs pANNDavAs cha eva kim akurvata saNjaya .

kimakurvata

BG 1.2
Underlying: saNjayas uvAcha . dRuSHTvA tu pANNDavAnIkam vyUDham duryodhanas tadA , AchAryam upasaNgamya rAjA vachanam abravIt .

AchAryamupasaNgamya
vachanamabravIt

BG 1.3
Underlying: pashya etAm pANNDuputrANNAm AchArya mahatIm chamUm , vyUDhAm drupadaputreNNa tava shiSHyeNNa dhImatA .

pANNDuputrANNAmAchArya

BG 1.5
Underlying: dhRuSHTaketus chekitAnas kAshirAjas cha vIryavAn , purujit kuntibhojas cha shEbyas cha narapuNgavas .

purujitkuntibhojaHa

BG 1.7
Underlying: asmAkam tu vishiSHTAs ye tAn nibodha dvijottama , nAyakAs mama sEnyasya saNjnyArtham tAn bravImi te .

tAnnibodha
tAnbravImi

BG 1.8
Underlying: bhavAn bhISHmas cha karNNas cha kRupas cha samitiNjayas , ashvatthAmAs vikarNNas cha sOmadattis tathA eva cha .

bhavAnbhISHmaHa

BG 1.10
Underlying: aparyAptam tat asmAkam balam bhISHmAbhirakSHitam . paryAptam tu idam eteSHAm balam bhImAbhirakSHitam .

tadasmAkam
tvidameteSHAm

BG 1.11
Underlying: ayaneSHu cha sarveSHu yathAbhAgam avasthitAs , bhISHmam eva abhirakSHantu bhavantas sarve eva hi .

yathAbhAgamavasthitAHa
bhISHmamevAbhirakSHantu

BG 1.12
Underlying: tasya saNjanayanharSHam kuruvRuddhas pitAmahas , siNhanAdam vinadya uchchEs shaNkham dadhmO pratApavAn .

vinadyochchEHa

BG 1.13
Underlying: tatas shaNkhAs cha bheryas cha paNNavAnakagomukhAs , sahasA eva abhyahanyanta sas shabdas tumulas abhavat .

shabdastumuloBbhavat

BG 1.18
Underlying: drupadas drOpadeyAs cha sarvashas pRuthivIpate , sObhadras cha mahAbAhus shaNkhAn dadhmus pRuthakpRuthak .

shaNkhAndadhmuHa

BG 1.20+21
Underlying: atha vyavasthitAn dRuSHTvA dhArtarASHTrAn kapidhvajas , pravRutte shastrasampAte dhanus udyamya pANNDavas hRuSHIkesham tadA vAkyam idam Aha mahIpate .

dhArtarASHTrAnkapidhvajaHa
vAkyamidamAha

BG 1.22
Underlying: yAvat etAn nirIkSHe aham yoddhukAmAn avasthitAn , kEs mayA saha yoddhavyam asmin raNNasamudyame .

yAvadetAnnirIkSHe
yoddhukAmAnavasthitAn
yoddhavyamasminraNNasamudyame

BG 1.23
Underlying: yotsyamAnAn avekSHe aham ye ete atra samAgatAs , dhArtarASHTrasya durbuddhes yuddhe priyachikIrSHavas .

yotsyamAnAnavekSHe

BG 1.24
Underlying: saNjayas uvAcha . evam uktas hRuSHIkeshas guDAkeshena bhArata , senayos ubhayos madhye sthApayitvA rathottamam .

evamukto h

BG 1.26+27
Underlying: tatra apashyat sthitAn pArthas pitRin atha pitAmahAn , AchAryAn mAtulAn bhrAtRin putrAn pOtrAn sakhIn tathA shvashurAn suhRudas cha eva senayos ubhayos api .

AchAryAnmAtulAnbhrAtRinputrAnpOtrAnsakhINstathA
tatrApashyatsthitAnpArthaHa
pitRinatha
shvashurAnsuhRudaHa

BG 1.27+28
Underlying: tAn samIkSHya sas kOnteyas sarvAn bandhUn avasthitAn kRupayA parayA AviSHTas viSHIdan idam abravIt .

tAnsamIkSHya
sarvAnbandhUnavasthitAn
viSHIdanidamabravIt

BG 1.28+29
Underlying: arjunas uvAcha . dRuSHTvA imam svajanam kRuSHNNa yuyutsum samupasthitam , sIdanti mama gAtrANNi mukham cha parishuSHyati vepathus cha sharIre me romaharSHas cha jAyate .

dRuSHTvemam

BG 1.30
Underlying: gANNDIvam sraNsate hastAt tvak cha eva paridahyate , na cha shaknomi avasthAtum bhramati iva cha me manas .

shaknomyavasthAtum

BG 1.31
Underlying: nimittAni cha pashyAmi viparItAni keshava , na cha shreyas anupashyAmi hatvA svajanam Ahave .

svajanamAhave

BG 1.33
Underlying: yeSHAm arthe kANkSHitam nas rAjyam bhogAs sukhAni cha , te ime avasthitAs yuddhe prANNAn tyaktvA dhanAni cha .

yeSHAmarthe

BG 1.35
Underlying: etAn na hantum ichchhAmi ghnatas api madhusUdana , api trElokyarAjyasya hetos kim nu mahIkRute .

etAnna
hantumichchhAmi

BG 1.36
Underlying: nihatya dhArtarASHTrAn nas kA prItis syAt janArdana , pApam eva Ashrayet asmAn hatvA etAn AtatAyinas .

dhArtarASHTrAnnaHa

BG 1.37
Underlying: tasmAt na arhAs vayam hantum dhArtarASHTrAn svabAndhavAn , svajanam hi katham hatvA sukhinas syAma mAdhava .

dhArtarASHTrAnsvabAndhavAn
vayam

BG 1.38
Underlying: yadyapi ete na pashyanti lobhopahatachetasas , kulakSHayakRutam doSHam mitradrohe cha pAtakam .

yadyapyete

BG 1.39
Underlying: katham na jnyeyam asmAbhis pApAt asmAt nivartitum , kulakSHayakRutam doSHam prapashyadbhis janArdana .

jnyeyamasmAbhiHa
pApAdasmAnnivartitum

BG 1.40
Underlying: kulakSHaye praNNashyanti kuladharmAs sanAtanAs , dharme naSHTe kulam kRutsnam adharmas abhibhavati uta .

kRutsnamadharmoBbhibhavatyuta
abhibhavatyuta

BG 1.41
Underlying: adharmAbhibhavAt kRuSHNNa praduSHyanti kulastriyas , strISHu duSHTAsu vArSHNNeya jAyate varNNasaNkaras .

adharmAbhibhavAtkRuSHNNa

BG 1.42
Underlying: saNkaras narakAya eva kulaghnAnAm kulasya cha , patanti pitaras hi eSHAm luptapiNNDodakakriyAs .

hyeSHAm

BG 1.44
Underlying: utsannakuladharmANNAm manuSHyANNAm janArdana , narake aniyatam vAsas bhavati iti anushushruma .

bhavatItyanushushruma

BG 1.45
Underlying: aho bat mahat pApam kartum vyavasitAs vayam , yat rAjyasukhalobhena hantum svajanam udyatAs .

mahatpApam
yadrAjyasukhalobhena
svajanamudyatAHa

BG 1.46
Underlying: yadi mAm apratIkAram ashastram shastrapANNayas , dhArtarASHTrAs raNNe hanyus tat me kSHemataram bhavet .

mAmapratIkAramashastram

BG 1.47
Underlying: saNjayas uvAcha . evam uktvA arjunas saNkhye rathopasthe upAvishat , visRujya sasharam chApam shokasaNvignamAnasas .

evamuktvA


BG 2.1
Underlying: saNjayas uvAcha . tam tathA kRupayA AviSHTam ashrupUrNNAkulekSHaNNam , viSHIdantam idam vAkyam uvAcha madhusUdanas .

BviSHTamashrupUrNNAkulekSHaNNam
viSHIdantamidam
vAkyamuvAcha

BG 2.2
Underlying: shrI bhagavAn uvAcha . kutas tvA kashmalam idam viSHame samupasthitam , anAryajuSHTam asvargyam akIrtikaram arjuna .

bhagavAnuvAcha
kashmalamidam
anAryajuSHTamasvargyamakIrtikaramarjuna

BG 2.3
Underlying: klEbyam mA sma gamas pArtha na etat tvayi upapadyate , kSHudram hRudayadOrbalyam tyaktvA uttiSHTha parantapa .

tyaktvottiSHTha

BG 2.4
Underlying: arjunas uvAcha . katham bhISHmam aham saNkhye droNNam cha madhusUdana , iSHubhis prati yotsyAmi pUjArhO arisUdana .

bhISHmamaham
pratiyotsyAmi
pUjArhAvarisUdana

BG 2.5
Underlying: gurUn ahatvA hi mahAnubhAvAn shreyas bhoktum bhEkSHyam api iha loke , hatvA arthakAmAn tu gurUn iha eva , bhuNjIya bhogAn rudhirapradigdhAn .

hatvArthakAmANstu
gurUnahatvA
bhEkSHyamapIha

BG 2.6
Underlying: na cha etat vidmas katarat nas garIyas yat vA jayema yadi vA nas jayeyus , yAn eva hatvA na jijIviSHAmas te avasthitAs pramukhe dhArtarASHTrAs .

yadvA
yAneva
kataranno g

BG 2.8
Underlying: na hi prapashyAmi mama apanudyAt yat shokam uchchhoSHaNNam indriyANNAm , avApya bhUmO asapatnam Ruddham , rAjyam surANNAm api cha Adhipatyam .

mamApanudyAdyat
shokamuchchhoSHaNNamindriyANNAm
bhUmAvasapatnamRuddham
surANNAmapi

BG 2.9
Underlying: saNjayas uvAcha . evam uktvA hRuSHIkesham guDAkeshas parantapa , na yotsya iti govindam uktvA tUSHNNIm babhUva ha .

evamuktvA
govindamuktvA

BG 2.10
Underlying: tam uvAcha hRuSHIkeshas prahasan iva bhArata , senayos ubhayos madhye viSHIdantam idam vachas .

tamuvAcha
viSHIdantamidam

BG 2.11
Underlying: shrI bhagavAn uvAcha . ashochyAn anvashochas tvam prajnyAvAdAn cha bhASHase , gatAsUn agatAsUn cha na anushochanti paNNDitAs .

bhagavAnuvAcha
gatAsUnagatAsUn

BG 2.12
Underlying: na tu eva aham jAtu na Asam na tvam na ime janAdhipAs , na cha eva na bhaviSHyAmas sarve vayam atas param .

tvevAham
neme
vayamataHa

BG 2.13
Underlying: dehinas asmin yathA dehe kOmAram yOvanam jarA , tathA dehAntaraprAptis dhIras tatra na muhyati .

asminyathA

BG 2.14
Underlying: mAtrAsparshAs tu kOnteya shItoSHNNasukhaduHakhadAs , AgamApAyinas anityAs tAn titikSHasva bhArata .

anityAstANstitikSHasva

BG 2.15
Underlying: yam hi na vyathayanti ete puruSHam puruSHarSHabha , samaduHakhasukham dhIram sas amRutatvAya kalpate .

vyathayantyete

BG 2.16
Underlying: na asatas vidyate bhAvas na abhAvas vidyate satas , ubhayos api dRuSHTas antas tu anayos tattvadarshibhis .

antastvanayostattvadarshibhiHa
nAsato v
nAbhAvo v

BG 2.17
Underlying: avinAshi tu tat viddhi yena sarvam idam tatam , vinAsham avyayasya asya na kashchit kartum arhati .

tadviddhi
sarvamidam
vinAshamavyayasyAsya
kartumarhati

BG 2.18
Underlying: antavantas ime dehAs nityasya uktAs sharIriNNas , anAshinas aprameyasya tasmAt yudhyasva bhArata .

nityasyoktAHa
tasmAdyudhyasva

BG 2.21
Underlying: veda avinAshinam nityam yas enam ajam avyayam , katham sas puruSHas pArtha kam ghAtayati hanti kam .

enamajamavyayam

BG 2.22
Underlying: vAsANsi jIrNNAni yathA vihAya navAni gRuhNNAti naras aparANNi , tathA sharIrANNi vihAya jIrNNAni anyAni saNyAti navAni dehI .

jIrNNAnyanyAni

BG 2.23
Underlying: na enam chhindanti shastrANNi na enam dahati pAvakas , na cha enam kledayanti Apas na shoSHayati mArutas .

kledayantyApo n

BG 2.24
Underlying: achchhedyas ayam adAhyas ayam akledyas ashoSHyas eva cha , nityas sarvagatas sthANNus achalas ayam sanAtanas .

ayamadAhyoByamakledyo
ayamakledyoBshoSHya
sthANNurachaloByaM

BG 2.25
Underlying: avyaktas ayam achintyas ayam avikAryas ayam uchyate , tasmAt evam viditvA enam na anushochitum arhasi .

ayamachintyoByamavikAryo
ayamavikAryoByamuchyate
ayamuchyate
tasmAdevam
nAnushochitumarhasi

BG 2.26
Underlying: atha cha enam nityajAtam nityam vA manyase mRutam , tathApi tvam mahAbAho na evam shochitum arhasi .

shochitumarhasi

BG 2.27
Underlying: jAtasya hi dhruvas mRutyus dhruvam janma mRutasya cha , tasmAt aparihArye arthe na tvam shochitum arhasi .

tasmAdaparihArye
shochitumarhasi

BG 2.28
Underlying: avyaktAdIni bhUtAni vyaktamadhyAni bhArata , avyaktanidhanAni eva tatra kA paridevanA .

avyaktanidhanAnyeva

BG 2.29
Underlying: Ashcharyavat pashyati kashchit enam Ashcharyavat vadati tathA eva cha anyas , Ashcharyavat cha enam anyas shRuNNoti shrutvA api enam veda na cha eva kashchit .

kashchidenamAshcharyavadvadati
Ashcharyavatpashyati
shrutvApyenam

BG 2.30
Underlying: dehI nityam avadhyas ayam dehe sarvasya bhArata , tasmAt sarvANNi bhUtAni na tvam shochitum arhasi .

nityamavadhyoByaM
shochitumarhasi

BG 2.31
Underlying: svadharmam api cha avekSHya na vikampitum arhasi , dharmyAt hi yuddhAt shreyas anyat kSHatriyasya na vidyate .

dharmyAddhi
svadharmamapi
vikampitumarhasi
anyatkSHatriyasya

BG 2.32
Underlying: yadRuchchhayA cha upapannam svargadvAram apAvRutam , sukhinas kSHatriyAs pArtha labhante yuddham IdRusham .

chopapannam
svargadvAramapAvRutam
yuddhamIdRusham

BG 2.33
Underlying: atha chet tvam imam dharmyam saNgrAmam na kariSHyasi , tatas svadharmam kIrtim cha hitvA pApam avApsyasi .

chettvamimam
pApamavApsyasi

BG 2.35
Underlying: bhayAt raNNAt uparatam mansyante tvAm mahArathAs , yeSHAm cha tvam bahumatas bhUtvA yAsyasi lAghavam .

bhayAdraNNAduparatam

BG 2.37
Underlying: hatas vA prApsyasi svargam jitvA vA bhokSHyase mahIm , tasmAt uttiSHTha kOnteya yuddhAya kRutanishchayas .

tasmAduttiSHTha

BG 2.38
Underlying: sukhaduHakhe same kRutvA lAbhAlAbhO jayAjayO , tatas yuddhAya yujyasva na evam pApam avApsyasi .

pApamavApsyasi

BG 2.39
Underlying: eSHA te abhihitA sANkhye buddhis yoge tu imAm shruNNu , buddhyA yuktas yayA pArtha karmabandham prahAsyasi .

tvimAm
buddhyAyukto y

BG 2.40
Underlying: na iha abhikramanAshas asti pratyavAyas na vidyate , svalpam api asya dharmasya trAyate mahatas bhayAt .

nehAbhikramanAshoBsti
svalpamapyasya

BG 2.41
Underlying: vyavasAyAtmikA buddhis ekA iha kurunandana , bahushAkhAs hi anantAs cha buddhayas avyavasAyinAm .

hyanantAHa

BG 2.42
Underlying: yAm imAm puSHpitAm vAcham pravadanti avipashchitas , vedavAdaratAs pArtha na anyat asti iti vAdinas .

pravadantyavipashchitaHa
yAmimAm
nAnyadastIti

BG 2.46
Underlying: yAvAn arthas udapAne sarvatas samplutodake , tAvAn sarveSHu vedeSHu brAhmaNNasya vijAnatas .

yAvAnartha
tAvAnsarveSHu

BG 2.47
Underlying: karmaNNi eva adhikAras te mA phaleSHu kadAchana , mA karmaphalahetus bhUs mA te saNgas astu akarmaNNi .

astvakarmaNNi

BG 2.49
Underlying: dUreNNa hi avaram karma buddhiyogAt dhanaNjaya , buddhO sharaNNam anvichchha kRupaNNAs phalahetavas .

hyavaram
buddhiyogAddhanaNjaya
sharaNNamanvichchha

BG 2.50
Underlying: buddhiyuktas jahAti iha ubhe sukRutaduSHkRute , tasmAt yogAya yujyasva yogas karmasu kOshalam .

tasmAdyogAya

BG 2.51
Underlying: karmajam buddhiyuktAs hi phalam tyaktvA manISHiNNas , janmabandhavinirmuktAs padam gachchhanti anAmayam .

gachchhantyanAmayam

BG 2.53
Underlying: shrutivipratipannA te yadA sthAsyati nishchalA , samAdhO achalA buddhis tadA yogam avApsyasi .

samAdhAvachalAHa
buddhistadA
yogamavApsyasi

BG 2.54
Underlying: arjunas uvAcha . sthitaprajnyasya kA bhASHA samAdhisthasya keshava , sthitadhIs kim prabhASHeta kim AsIta vrajeta kim .

kimAsIta

BG 2.55
Underlying: shrI bhagavAn uvAcha . prajahAti yadA kAmAn sarvAn pArtha manogatAn , Atmani eva AtmanA tuSHTas sthitaprajnyas tadA uchyate .

bhagavAnuvAcha
AtmanyevAtmanA
tadochyate

BG 2.56
Underlying: duHakheSHu anudvignamanAs sukheSHu vigataspRuhas , vItarAgabhayakrodhas sthitadhIs munis uchyate .

duHakheSHvanudvignamanAHa

BG 2.59
Underlying: viSHayAs vinivartante nirAhArasya dehinas , rasavarjam rasas api asya param dRuSHTvA nivartate .

apyasya

BG 2.60
Underlying: yatatas hi api kOnteya puruSHasya vipashchitas , indriyANNi pramAthIni haranti prasabham manas .

hyapi

BG 2.62
Underlying: dhyAyatas viSHayAn puNsas saNgas teSHu upajAyate , saNgAt saNjAyate kAmas kAmAt krodhas abhijAyate .

kAmAtkrodhoBbhijAyate
viSHayAnpuNsaHa

BG 2.63
Underlying: krodhAt bhavati saNmohas saNmohAt smRutivibhramas , smRutibhraNshAt buddhinAshas buddhinAshAt praNNashyati .

krodhAdbhavati
saNmohAtsmRutivibhramaHa
buddhinAshAtpraNNashyati

BG 2.64
Underlying: rAgadveSHaviyuktEs tu viSHayAn indriyEs charan , AtmavashyEs vidheyAtmA prasAdam adhigachchhati .

viSHayAnindriyEHa
prasAdamadhigachchhati

BG 2.65
Underlying: prasAde sarvaduHakhAnAm hAnis asya upajAyate , prasannachetasas hi Ashu buddhis paryavatiSHThate .

hyAshu

BG 2.67
Underlying: indriyANNAm hi charatAm yat manas anuvidhIyate , tat asya harati prajnyAm vAyus nAvam iva ambhasi .

yanmanoBnuvidhIyate
tadasya

BG 2.68
Underlying: tasmAt yasya mahAbAho nigRuhItAni sarvashas , indriyANNi indriyArthebhyas tasya prajnyA pratiSHThitA .

tasmAdyasya

BG 2.70
Underlying: ApUryamANNam achalapratiSHTham samudram Apas pravishanti yadvat , tadvat kAmAs yam pravishanti sarve sas shAntim Apnoti na kAmakAmI .

ApUryamANNamachalapratiSHTham
samudramApaHa
tadvatkAmAHa
shAntimApnoti

BG 2.71
Underlying: vihAya kAmAn yas sarvAn pumAn charati niHaspRuhas , nirmamas nirahaNkAras sas shAntim adhigachchhati .

kAmAnyaHa
sarvAnpumAn
shAntimadhigachchhati

BG 2.72
Underlying: eSHA brAhmI sthitis pArtha na enAm prApya vimuhyati , sthitvA asyAm antakAle api brahmanirvANNam Ruchchhati .

asyAmantakAle
brahmanirvANNamRuchchhati