You are here

6.1.88-vRuddhirechi

6.1.88 vRuddhirechi
...............

'a' or 'A' followed by 'e', 'o', 'E', or 'O' will form 'vRuddhi' ( as defined in sutra 1.1.1 ).


RULE: vRuddhiHa-(NOM-S) echi-(LOC-S) ... + [At-(NOM-S) {6.1.87} ekaHa-(NOM-S) {6.1.84}]

[ 'At' _ 'ech' combination is replaced by 'vRuddhi']


The following are illustrations of examples shown below:

BG 1.1

chEva ⇐{6.1.88}
cha eva

BG 1.3

pashyEtAm ⇐{6.1.88}
pashya etAm


RULE: vRuddhiHa-(NOM-S) echi-(LOC-S) [ 'At' _ 'ech' is replaced by 'vRuddhi']



BG 1.1
Underlying: dhRutarASHTras uvAcha . dharmakSHetre kurukSHetre samavetAs yuyutsavas , mAmakAs pANNDavAs cha eva kim akurvata saNjaya .

chEva

BG 1.3
Underlying: pashya etAm pANNDuputrANNAm AchArya mahatIm chamUm , vyUDhAm drupadaputreNNa tava shiSHyeNNa dhImatA .

pashyEtAm

BG 1.8
Underlying: bhavAn bhISHmas cha karNNas cha kRupas cha samitiNjayas , ashvatthAmAs vikarNNas cha sOmadattis tathA eva cha .

tathEva

BG 1.13
Underlying: tatas shaNkhAs cha bheryas cha paNNavAnakagomukhAs , sahasA eva abhyahanyanta sas shabdas tumulas abhavat .

sahasEvAbhyahanyanta

BG 1.14
Underlying: tatas shvetEs hayEs yukte mahati syandane sthitO , mAdhavas pANNDavas cha eva divyO shaNkhO pradadhmatus .

chEva

BG 1.19
Underlying: sas ghoSHas dhArtarASHTrANNAm hRudayAni vyadArayat , nabhas cha pRuthivIm cha eva tumulas vyanunAdayan .

chEva

BG 1.25
Underlying: bhISHmadroNNapramukhatas sarveSHAm cha mahIkSHitAm uvAcha , pArtha pashya etAn samavetAn kurUn iti .

pashyEtAnsamavetAnkurUniti

BG 1.26+27
Underlying: tatra apashyat sthitAn pArthas pitRin atha pitAmahAn , AchAryAn mAtulAn bhrAtRin putrAn pOtrAn sakhIn tathA shvashurAn suhRudas cha eva senayos ubhayos api .

chEva

BG 1.30
Underlying: gANNDIvam sraNsate hastAt tvak cha eva paridahyate , na cha shaknomi avasthAtum bhramati iva cha me manas .

hastAttvakchEva

BG 1.34
Underlying: AchAryAs pitaras putrAs tathA eva cha pitAmahAs , mAtulAs shvashurAs pOtrAs shyAlAs sambandhinas tathA .

tathEva

BG 1.36
Underlying: nihatya dhArtarASHTrAn nas kA prItis syAt janArdana , pApam eva Ashrayet asmAn hatvA etAn AtatAyinas .

pApamevAshrayedasmAnhatvEtAnAtatAyinaHa

BG 1.42
Underlying: saNkaras narakAya eva kulaghnAnAm kulasya cha , patanti pitaras hi eSHAm luptapiNNDodakakriyAs .

narakAyEva


BG 2.3
Underlying: klEbyam mA sma gamas pArtha na etat tvayi upapadyate , kSHudram hRudayadOrbalyam tyaktvA uttiSHTha parantapa .

nEtattvayyupapadyate

BG 2.5
Underlying: gurUn ahatvA hi mahAnubhAvAn shreyas bhoktum bhEkSHyam api iha loke , hatvA arthakAmAn tu gurUn iha eva , bhuNjIya bhogAn rudhirapradigdhAn .

gurUnihEva

BG 2.6
Underlying: na cha etat vidmas katarat nas garIyas yat vA jayema yadi vA nas jayeyus , yAn eva hatvA na jijIviSHAmas te avasthitAs pramukhe dhArtarASHTrAs .

chEtadvidmaHa

BG 2.12
Underlying: na tu eva aham jAtu na Asam na tvam na ime janAdhipAs , na cha eva na bhaviSHyAmas sarve vayam atas param .

chEva

BG 2.19
Underlying: yas enam vetti hantAram yas cha enam manyate hatam , ubhO tO na vijAnItas na ayam hanti na hanyate .

chEnam

BG 2.23
Underlying: na enam chhindanti shastrANNi na enam dahati pAvakas , na cha enam kledayanti Apas na shoSHayati mArutas .

nEnam
chEnam

BG 2.25
Underlying: avyaktas ayam achintyas ayam avikAryas ayam uchyate , tasmAt evam viditvA enam na anushochitum arhasi .

viditvEnam

BG 2.26
Underlying: atha cha enam nityajAtam nityam vA manyase mRutam , tathApi tvam mahAbAho na evam shochitum arhasi .

chEnam
nEvam

BG 2.29
Underlying: Ashcharyavat pashyati kashchit enam Ashcharyavat vadati tathA eva cha anyas , Ashcharyavat cha enam anyas shRuNNoti shrutvA api enam veda na cha eva kashchit .

tathEva
chEnamanyaHa
chEva

BG 2.38
Underlying: sukhaduHakhe same kRutvA lAbhAlAbhO jayAjayO , tatas yuddhAya yujyasva na evam pApam avApsyasi .

nEvam

BG 2.72
Underlying: eSHA brAhmI sthitis pArtha na enAm prApya vimuhyati , sthitvA asyAm antakAle api brahmanirvANNam Ruchchhati .

nEnAm