You are here

8.3.15-kharavasAnayo visarjanIyaHa

8.3.15 kharavasAnayo visarjanIyaHa
...............

This is one of the visarga sutras.

When a word-final 'ru' is followed by a 'khar' or an 'avasAna', change the 'ru' to a 'visarga'.

The following is an illustration of an example shown below:

BG 1.1

mAmakAHa pANNDavAHa ⇐{8.3.15}
mAmakA+r pANNDavAHa ⇐{1.3.2}
mAmakA+ruM pANNDavAHa ⇐{8.2.66}
mAmakAs pANNDavAHa


BG 1.1
Underlying:dhRutarASHTras uvAcha . dharmakSHetre kurukSHetre samavetAs yuyutsavas , mAmakAs pANNDavAs cha eva kim akurvata saNjaya .

mAmakAHa p
pANNDavAshchEva
pANNDavAHa ch

BG 1.2
Underlying:saNjayas uvAcha . dRuSHTvA tu pANNDavAnIkam vyUDham duryodhanas tadA , AchAryam upasaNgamya rAjA vachanam abravIt .

duryodhanastadA

BG 1.4
Underlying:atra shUrAs maheSHvAsAs bhImArjunasamAs yudhi , yuyudhAnas virATas cha drupadas cha mahArathas .

mahArathaHa
virATashcha
drupadashcha
virATaHa ch
drupadaHa ch

BG 1.5
Underlying:dhRuSHTaketus chekitAnas kAshirAjas cha vIryavAn , purujit kuntibhojas cha shEbyas cha narapuNgavas .

narapuNgavaHa
dhRuSHTaketushchekitAnaHa k
dhRuSHTaketushchekitAnaHa
kAshirAjashcha
kuntibhojashcha
shEbyashcha
dhRuSHTaketuHa ch
chekitAnaHa k
kAshirAjaHa ch
kuntibhojaHa ch
shEbyaHa ch

BG 1.6
Underlying:yudhAmanyus cha vikrAntas uttamOjAs cha vIryavAn , sObhadras drOpadeyAs cha sarve eva mahArathAs .

mahArathAHa
yudhAmanyushcha
uttamOjAshcha
drOpadeyAshcha
yudhAmanyuHa ch
uttamOjAHa ch
drOpadeyAHa ch

BG 1.8
Underlying:bhavAn bhISHmas cha karNNas cha kRupas cha samitiNjayas , ashvatthAmAs vikarNNas cha sOmadattis tathA eva cha .

sOmadattistathEva
bhISHmashcha
karNNashcha
kRupashcha
vikarNNashcha
bhISHmaHa ch
karNNaHa ch
kRupaHa ch
vikarNNaHa ch

BG 1.9
Underlying:anye cha bahavas shUrAs madarthe tyaktajIvitAs , nAnAshastrapraharaNNAs sarve yuddhavishAradAs .

yuddhavishAradAHa
bahavaHa sh
bahavaHa shUrAHa

BG 1.11
Underlying:ayaneSHu cha sarveSHu yathAbhAgam avasthitAs , bhISHmam eva abhirakSHantu bhavantas sarve eva hi .

bhavantaHa s

BG 1.12
Underlying:tasya saNjanayan harSHam kuruvRuddhas pitAmahas , siNhanAdam vinadya uchchEs shaNkham dadhmO pratApavAn .

kuruvRuddhaHa p
vinadyochchEHa sh
uchchEHa shaNkham
uchchEHa sh

BG 1.13
Underlying:tatas shaNkhAs cha bheryas cha paNNavAnakagomukhAs , sahasA eva abhyahanyanta sas shabdas tumulas abhavat .

shabdastumulo'bhavat
tataHa sh
shaNkhAshcha
bheryashcha
tataHa shaNkhAHa
saHa shabdaHaa
shaNkhAHa ch
bheryaHa ch
saHa sh

BG 1.14
Underlying:tatas shvetEs hayEs yukte mahati syandane sthitO , mAdhavas pANNDavas cha eva divyO shaNkhO pradadhmatus .

pradadhmatuHa
tataHa sh
mAdhavaHa p
pANNDavashchEva
tataHa shvetEHaa
pANNDavaHa ch

BG 1.15
Underlying:pANchajanyam hRuSHIkeshas devadattam dhanaNjayas , pONNDram dadhmO mahAshaNkham bhImakarmA vRukodaras .

vRukodaraHa

BG 1.16
Underlying:anantavijayam rAjA kuntiputras yudhiSHThiras , nakulas sahadevas cha sughoSHamaNNipuSHpakO .

nakulaHa s
sahadevashcha
sahadevaHa ch

BG 1.17
Underlying:kAshyas cha parameSHvAsas shikhaNNDI cha mahArathas , dhRuSHTadyumnas virATas cha sAtyakis cha aparAjitas .

sAtyakishchAparAjitaHa
parameSHvAsaHa sh
kAshyashcha
virATashcha
parameSHvAsaHa shikhaNNDI
kAshyaHa ch
virATaHa ch
sAtyakiHa ch

BG 1.18
Underlying:drupadas drOpadeyAs cha sarvashas pRuthivIpate , sObhadras cha mahAbAhus shaNkhAn dadhmus pRuthakpRuthak .

sarvashaHa p
mahAbAhuHa sh
shaNkhAndadhmuHa p
drOpadeyAshcha
sObhadrashcha
mahAbAhuHa shaNkhAn
drOpadeyAHa ch
sObhadraHa ch
dadhmuHa p

BG 1.19
Underlying:sas ghoSHas dhArtarASHTrANNAm hRudayAni vyadArayat , nabhas cha pRuthivIm cha eva tumulas vyanunAdayan .

nabhashcha
nabhaHa ch

BG 1.23
Underlying:yotsyamAnAn avekSHe aham ye ete atra samAgatAs , dhArtarASHTrasya durbuddhes yuddhe priyachikIrSHavas .

priyachikIrSHavaHa

BG 1.25
Underlying:bhISHmadroNNapramukhatas sarveSHAm cha mahIkSHitAm uvAcha , pArtha pashya etAn samavetAn kurUn iti .

bhISHmadroNNapramukhataHa s

BG 1.26+27
Underlying:tatra apashyat sthitAn pArthas pitRin atha pitAmahAn , AchAryAn mAtulAn bhrAtRin putrAn pOtrAn sakhIn tathA shvashurAn suhRudas cha eva senayos ubhayos api .

tatrApashyatsthitAnpArthaHa p
AchAryAnmAtulAnbhrAtRinputrAnpOtrAnsakhINstathA
suhRudashchEva
pArthaHa p
suhRudaHa ch

BG 1.27+28
Underlying:tAn samIkSHya sas kOnteyas sarvAn bandhUn avasthitAn kRupayA parayA AviSHTas viSHIdan idam abravIt .

kOnteyaHa s
saHa k

BG 1.28+29
Underlying:arjunas uvAcha . dRuSHTvA imam svajanam kRuSHNNa yuyutsum samupasthitam , sIdanti mama gAtrANNi mukham cha parishuSHyati vepathus cha sharIre me romaharSHas cha jAyate .

vepathushcha
romaharSHashcha
vepathuHa ch
romaharSHaHa ch

BG 1.30
Underlying:gANNDIvam sraNsate hastAt tvak cha eva paridahyate , na cha shaknomi avasthAtum bhramati iva cha me manas .

manaHa

BG 1.33
Underlying:yeSHAm arthe kANkSHitam nas rAjyam bhogAs sukhAni cha , te ime avasthitAs yuddhe prANNAn tyaktvA dhanAni cha .

bhogAHa s
prANNANstyaktvA

BG 1.34
Underlying:AchAryAs pitaras putrAs tathA eva cha pitAmahAs , mAtulAs shvashurAs pOtrAs shyAlAs sambandhinas tathA .

AchAryAHa p
pitaraHa p
putrAstathEva
mAtulAHa sh
shvashurAHa p
pOtrAHa sh
shyAlAHa s
sambandhinastathA
mAtulAHa shvashurAHa
pOtrAHa shyAlAHa

BG 1.35
Underlying:etAn na hantum ichchhAmi ghnatas api madhusUdana , api trElokyarAjyasya hetos kim nu mahIkRute .

hetoHa k

BG 1.36
Underlying:nihatya dhArtarASHTrAn nas kA prItis syAt janArdana , pApam eva Ashrayet asmAn hatvA etAn AtatAyinas .

pApamevAshrayedasmAnhatvEtAnAtatAyinaHa
dhArtarASHTrAnnaHa k
prItiHa s
naHa k

BG 1.37
Underlying:tasmAt na arhAs vayam hantum dhArtarASHTrAn svabAndhavAn , svajanam hi katham hatvA sukhinas syAma mAdhava .

sukhinaHa s

BG 1.39
Underlying:katham na jnyeyam asmAbhis pApAt asmAt nivartitum , kulakSHayakRutam doSHam prapashyadbhis janArdana .

jnyeyamasmAbhiHa p
asmAbhiHa p

BG 1.40
Underlying:kulakSHaye praNNashyanti kuladharmAs sanAtanAs , dharme naSHTe kulam kRutsnam adharmas abhibhavati uta .

kuladharmAHa s

BG 1.41
Underlying:adharmAbhibhavAt kRuSHNNa praduSHyanti kulastriyas , strISHu duSHTAsu vArSHNNeya jAyate varNNasaNkaras .

varNNasaNkaraHa

BG 1.42
Underlying:saNkaras narakAya eva kulaghnAnAm kulasya cha , patanti pitaras hi eSHAm luptapiNNDodakakriyAs .

luptapiNNDodakakriyAHa

BG 1.43
Underlying:doSHEs etEs kulaghnAnAm varNNasaNkarakArakEs , utsAdyante jAtidharmAs kuladharmAs cha shAshvatAs .

shAshvatAHa
doSHEretEHa k
jAtidharmAHa k
kuladharmAshcha
etEHa k
kuladharmAHa ch

BG 1.45
Underlying:aho bat mahat pApam kartum vyavasitAs vayam , yat rAjyasukhalobhena hantum svajanam udyatAs .

svajanamudyatAHa

BG 1.46
Underlying:yadi mAm apratIkAram ashastram shastrapANNayas , dhArtarASHTrAs raNNe hanyus tat me kSHemataram bhavet .

hanyustanme

BG 1.47
Underlying:saNjayas uvAcha . evam uktvA arjunas saNkhye rathopasthe upAvishat , visRujya sasharam chApam shokasaNvignamAnasas .

shokasaNvignamAnasaHa
arjunaHa s


BG 2.1
Underlying:saNjayas uvAcha . tam tathA kRupayA AviSHTam ashrupUrNNAkulekSHaNNam , viSHIdantam idam vAkyam uvAcha madhusUdanas .

madhusUdanaHa

BG 2.2
Underlying:shrI bhagavAn uvAcha . kutas tvA kashmalam idam viSHame samupasthitam , anAryajuSHTam asvargyam akIrtikaram arjuna .

kutastvA k

BG 2.3
Underlying:klEbyam mA sma gamas pArtha na etat tvayi upapadyate , kSHudram hRudayadOrbalyam tyaktvA uttiSHTha parantapa .

gamaHa p

BG 2.4
Underlying:arjunas uvAcha . katham bhISHmam aham saNkhye droNNam cha madhusUdana , iSHubhis prati yotsyAmi pUjArhO arisUdana .

iSHubhiHa p

BG 2.5
Underlying:gurUn ahatvA hi mahAnubhAvAn shreyas bhoktum bhEkSHyam api iha loke , hatvA arthakAmAn tu gurUn iha eva , bhuNjIya bhogAn rudhirapradigdhAn .

hatvArthakAmANstu

BG 2.6
Underlying:na cha etat vidmas katarat nas garIyas yat vA jayema yadi vA nas jayeyus , yAn eva hatvA na jijIviSHAmas te avasthitAs pramukhe dhArtarASHTrAs .

dhArtarASHTrAHa
chEtadvidmaHa k
jijIviSHAmaste a
vidmaHa k

BG 2.7
Underlying:kArpaNNyadoSHopahatasvabhAvas pRuchchhAmi tvAm dharmasaNmUDhachetAs , yat shreyas syAt nishchitam brUhi tat me shiSHyas te aham shAdhi mAm tvAm prapannam .

kArpaNNyadoSHopahatasvabhAvaHa p
yachchhreyaHa s
shiSHyaste a
shreyaHa s

BG 2.9
Underlying:saNjayas uvAcha . evam uktvA hRuSHIkesham guDAkeshas parantapa , na yotsya iti govindam uktvA tUSHNNIm babhUva ha .

guDAkeshaHa p

BG 2.10
Underlying:tam uvAcha hRuSHIkeshas prahasan iva bhArata , senayos ubhayos madhye viSHIdantam idam vachas .

vachaHa
hRuSHIkeshaHa p

BG 2.11
Underlying:shrI bhagavAn uvAcha . ashochyAn anvashochas tvam prajnyAvAdAn cha bhASHase , gatAsUn agatAsUn cha na anushochanti paNNDitAs .

paNNDitAHa
ashochyAnanvashochastvam p
prajnyAvAdANshcha
agatAsUNshcha

BG 2.12
Underlying:na tu eva aham jAtu na Asam na tvam na ime janAdhipAs , na cha eva na bhaviSHyAmas sarve vayam atas param .

bhaviSHyAmaHa s
vayamataHa p
ataHa p

BG 2.13
Underlying:dehinas asmin yathA dehe kOmAram yOvanam jarA , tathA dehAntaraprAptis dhIras tatra na muhyati .

dehAntaraprAptirdhIrastatra n

BG 2.14
Underlying:mAtrAsparshAs tu kOnteya shItoSHNNasukhaduHakhadAs , AgamApAyinas anityAs tAn titikSHasva bhArata .

mAtrAsparshAstu
anityAstANstitikSHasva

BG 2.16
Underlying:na asatas vidyate bhAvas na abhAvas vidyate satas , ubhayos api dRuSHTas antas tu anayos tattvadarshibhis .

antastvanayostattvadarshibhiHa

BG 2.18
Underlying:antavantas ime dehAs nityasya uktAs sharIriNNas , anAshinas aprameyasya tasmAt yudhyasva bhArata .

nityasyoktAHa sh
uktAHa sharIriNNaHa
uktAHa sh

BG 2.19
Underlying:yas enam vetti hantAram yas cha enam manyate hatam , ubhO tO na vijAnItas na ayam hanti na hanyate .

yashchEnam
yaHa ch

BG 2.20
Underlying:na jAyate mriyate vA kadAchit na ayam bhUtvA bhavitA vA na bhUyas , ajas nityas shAshvatas ayam purANNas na hanyate hanyamAne sharIre .

nityaHa sh
nityaHa shAshvataHa

BG 2.21
Underlying:veda avinAshinam nityam yas enam ajam avyayam , katham sas puruSHas pArtha kam ghAtayati hanti kam .

puruSHaHa p
saHa p

BG 2.23
Underlying:na enam chhindanti shastrANNi na enam dahati pAvakas , na cha enam kledayanti Apas na shoSHayati mArutas .

mArutaHa

BG 2.24
Underlying:achchhedyas ayam adAhyas ayam akledyas ashoSHyas eva cha , nityas sarvagatas sthANNus achalas ayam sanAtanas .

sanAtanaHa
nityaHa s
sarvagataHa s

BG 2.29
Underlying:Ashcharyavat pashyati kashchit enam Ashcharyavat vadati tathA eva cha anyas , Ashcharyavat cha enam anyas shRuNNoti shrutvA api enam veda na cha eva kashchit .

AshcharyavachchEnamanyaHa sh
anyaHa shRuNNoti
anyaHa sh

BG 2.32
Underlying:yadRuchchhayA cha upapannam svargadvAram apAvRutam , sukhinas kSHatriyAs pArtha labhante yuddham IdRusham .

sukhinaHa k
kSHatriyAHa p
sukhinaHa kSHatriyAHa

BG 2.33
Underlying:atha chet tvam imam dharmyam saNgrAmam na kariSHyasi , tatas svadharmam kIrtim cha hitvA pApam avApsyasi .

tataHa s

BG 2.36
Underlying:avAchyavAdAn cha bahUn vadiSHyanti tava ahitAs , nindantas tava sAmarthyam tatas duHakhataram nu kim .

nindantastava s
avAchyavAdANshcha

BG 2.37
Underlying:hatas vA prApsyasi svargam jitvA vA bhokSHyase mahIm , tasmAt uttiSHTha kOnteya yuddhAya kRutanishchayas .

kRutanishchayaHa

BG 2.41
Underlying:vyavasAyAtmikA buddhis ekA iha kurunandana , bahushAkhAs hi anantAs cha buddhayas avyavasAyinAm .

anantAshcha
anantAHa ch

BG 2.42
Underlying:yAm imAm puSHpitAm vAcham pravadanti avipashchitas , vedavAdaratAs pArtha na anyat asti iti vAdinas .

vAdinaHa
vedavAdaratAHa p

BG 2.43
Underlying:kAmAtmAnas svargaparAs janmakarmaphalapradAm , kriyAvisheSHabahulAm bhogEshvaryagatim prati .

kAmAtmAnaHa s

BG 2.44
Underlying:bhogEshvaryaprasaktAnAm tayA apahRutachetasAm , vyavasAyAtmikA buddhis samAdhO na vidhIyate .

buddhiHa s

BG 2.46
Underlying:yAvAn arthas udapAne sarvatas samplutodake , tAvAn sarveSHu vedeSHu brAhmaNNasya vijAnatas .

vijAnataHa
sarvataHa s

BG 2.47
Underlying:karmaNNi eva adhikAras te mA phaleSHu kadAchana , mA karmaphalahetus bhUs mA te saNgas astu akarmaNNi .

karmaNNyevAdhikAraste m

BG 2.48
Underlying:yogasthas kuru karmaNNi saNgam tyaktvA dhanaNjaya , siddhyasiddhyos samas bhUtvA samatvam yogas uchyate .

siddhyasiddhyoHa s

BG 2.49
Underlying:dUreNNa hi avaram karma buddhiyogAt dhanaNjaya , buddhO sharaNNam anvichchha kRupaNNAs phalahetavas .

phalahetavaHa
kRupaNNAHa ph

BG 2.50
Underlying:buddhiyuktas jahAti iha ubhe sukRutaduSHkRute , tasmAt yogAya yujyasva yogas karmasu kOshalam .

yogaHa k

BG 2.51
Underlying:karmajam buddhiyuktAs hi phalam tyaktvA manISHiNNas , janmabandhavinirmuktAs padam gachchhanti anAmayam .

janmabandhavinirmuktAHa p

BG 2.53
Underlying:shrutivipratipannA te yadA sthAsyati nishchalA , samAdhO achalA buddhis tadA yogam avApsyasi .

buddhistadA

BG 2.54
Underlying:arjunas uvAcha . sthitaprajnyasya kA bhASHA samAdhisthasya keshava , sthitadhIs kim prabhASHeta kim AsIta vrajeta kim .

sthitadhIHa k

BG 2.55
Underlying:shrI bhagavAn uvAcha . prajahAti yadA kAmAn sarvAn pArtha manogatAn , Atmani eva AtmanA tuSHTas sthitaprajnyas tadA uchyate .

tuSHTaHa s
sthitaprajnyastadochyate

BG 2.56
Underlying:duHakheSHu anudvignamanAs sukheSHu vigataspRuhas , vItarAgabhayakrodhas sthitadhIs munis uchyate .

duHakheSHvanudvignamanAHa s
vItarAgabhayakrodhaHa s
anudvignamanAHa s

BG 2.57
Underlying:yas sarvatra anabhisnehas tat tat prApya shubhAshubham , na abhinandati na dveSHTi tasya prajnyA pratiSHThitA .

yaHa s
sarvatrAnabhisnehastattatprApya sh

BG 2.58
Underlying:yadA saNharate cha ayam kUrmas aNgAni iva sarvashas , indriyANNi indriyArthebhyas tasya prajnyA pratiSHThitA .

indriyANNIndriyArthebhyaHa t
indriyArthebhyaHa t

BG 2.60
Underlying:yatatas hi api kOnteya puruSHasya vipashchitas , indriyANNi pramAthIni haranti prasabham manas .

manaHa

BG 2.62
Underlying:dhyAyatas viSHayAn puNsas saNgas teSHu upajAyate , saNgAt saNjAyate kAmas kAmAt krodhas abhijAyate .

viSHayAnpuNsaHa s
saNgasteSHUpajAyate
kAmaHa k
puNsaHa s

BG 2.63
Underlying:krodhAt bhavati saNmohas saNmohAt smRutivibhramas , smRutibhraNshAt buddhinAshas buddhinAshAt praNNashyati .

saNmohaHa s

BG 2.64
Underlying:rAgadveSHaviyuktEs tu viSHayAn indriyEs charan , AtmavashyEs vidheyAtmA prasAdam adhigachchhati .

rAgadveSHaviyuktEstu
indriyEshcharan
indriyEHa ch

BG 2.65
Underlying:prasAde sarvaduHakhAnAm hAnis asya upajAyate , prasannachetasas hi Ashu buddhis paryavatiSHThate .

buddhiHa p

BG 2.66
Underlying:na asti buddhis ayuktasya na cha ayuktasya bhAvanA , na cha abhAvayatas shAntis ashAntasya kutas sukham .

chAbhAvayataHa sh
kutaHa s
abhAvayataHa shAntiHaa
abhAvayataHa sh

BG 2.68
Underlying:tasmAt yasya mahAbAho nigRuhItAni sarvashas , indriyANNi indriyArthebhyas tasya prajnyA pratiSHThitA .

indriyANNIndriyArthebhyastasya p

BG 2.69
Underlying:yA nishA sarvabhUtAnAm tasyAm jAgarti saNyamI , yasyAm jAgrati bhUtAni sA nishA pashyatas munes .

muneHa

BG 2.70
Underlying:ApUryamANNam achalapratiSHTham samudram Apas pravishanti yadvat , tadvat kAmAs yam pravishanti sarve sas shAntim Apnoti na kAmakAmI .

samudramApaHa p
saHa shAntim
ApaHa p
saHa sh

BG 2.71
Underlying:vihAya kAmAn yas sarvAn pumAn charati niHaspRuhas , nirmamas nirahaNkAras sas shAntim adhigachchhati .

kAmAnyaHa s
nirahaNkAraHa s
pumANshcharati
saHa shAntim
yaHa s
saHa sh

BG 2.72
Underlying:eSHA brAhmI sthitis pArtha na enAm prApya vimuhyati , sthitvA asyAm antakAle api brahmanirvANNam Ruchchhati .

sthitiHa p