You are here

8.3.17-bho bhago agho apUrvasya yo'shi

8.3.17 bho bhago agho apUrvasya yo'shi
...............

This is one of the visarga sutras.

When 'a' or 'A' precede a word-final 'ru' (that may have been inserted by a preceding sutra 8.2.66 in a chain), and 'ash' follows, change the 'ru' to 'y'.

The following is an illustration of an example shown below, with an extra step shown that elides the 'y' (8.3.19):

BG 1.2

saNjayay uvAcha ⇐{8.3.19}
saNjayay uvAcha ⇐{8.3.17}
saNjaya+r uvAcha ⇐{1.3.2}
saNjaya+ruM uvAcha ⇐{8.2.66}
saNjayas uvAcha


BG 1.1
Underlying: dhRutarASHTras uvAcha . dharmakSHetre kurukSHetre samavetAs yuyutsavas , mAmakAs pANNDavAs cha eva kim akurvata saNjaya .

dhRutarASHTra uvAcha
samavetA yu

BG 1.2
Underlying: saNjayas uvAcha . dRuSHTvA tu pANNDavAnIkam vyUDham duryodhanas tadA , AchAryam upasaNgamya rAjA vachanam abravIt .

saNjaya uvAcha

BG 1.4
Underlying: atra shUrAs maheSHvAsAs bhImArjunasamAs yudhi , yuyudhAnas virATas cha drupadas cha mahArathas .

shUrA ma
maheSHvAsA
bhImArjunasamA yu

BG 1.6
Underlying: yudhAmanyus cha vikrAntas uttamOjAs cha vIryavAn , sObhadras drOpadeyAs cha sarvas eva mahArathAs .

vikrAnta uttamOjAshcha
sarva eva

BG 1.7
Underlying: asmAkam tu vishiSHTAs ye tAn nibodha dvijottama , nAyakAs mama sEnyasya saNjnyArtham tAn bravImi te .

vishiSHTA ye
nAyakA

BG 1.9
Underlying: anye cha bahavas shUrAs madarthe tyaktajIvitAs , nAnAshastrapraharaNNAs sarve yuddhavishAradAs .

shUrA ma

BG 1.11
Underlying: ayaneSHu cha sarveSHu yathAbhAgam avasthitAs , bhISHmam eva abhirakSHantu bhavantas sarve eva hi .

sarva eva

BG 1.21
Underlying: arjunas uvAcha . senayos ubhayos madhye ratham sthApaya me achyuta .

arjuna uvAcha

BG 1.24
Underlying: saNjayas uvAcha . evam uktas hRuSHIkeshas guDAkeshena bhArata , senayos ubhayos madhye sthApayitvA rathottamam .

saNjaya uvAcha

BG 1.28+29
Underlying: arjunas uvAcha . dRuSHTvA imam svajanam kRuSHNNa yuyutsum samupasthitam , sIdanti mama gAtrANNi mukham cha parishuSHyati vepathus cha sharIre me romaharSHas cha jAyate .

arjuna uvAcha

BG 1.33
Underlying: yeSHAm arthe kANkSHitam nas rAjyam bhogAs sukhAni cha , te ime avasthitAs yuddhe prANNAn tyaktvA dhanAni cha .

avasthitA yu

BG 1.37
Underlying: tasmAt na arhAs vayam hantum dhArtarASHTrAn svabAndhavAn , svajanam hi katham hatvA sukhinas syAma mAdhava .

arhA va

BG 1.45
Underlying: aho bat mahat pApam kartum vyavasitAs vayam , yat rAjyasukhalobhena hantum svajanam udyatAs .

vyavasitA va

BG 1.46
Underlying: yadi mAm apratIkAram ashastram shastrapANNayas , dhArtarASHTrAs raNNe hanyus tat me kSHemataram bhavet .

dhArtarASHTrA

BG 1.47
Underlying: saNjayas uvAcha . evam uktvA arjunas saNkhye rathopasthe upAvishat , visRujya sasharam chApam shokasaNvignamAnasas .

saNjaya uvAcha


BG 2.1
Underlying: saNjayas uvAcha . tam tathA kRupayA AviSHTam ashrupUrNNAkulekSHaNNam , viSHIdantam idam vAkyam uvAcha madhusUdanas .

saNjaya uvAcha

BG 2.4
Underlying: arjunas uvAcha . katham bhISHmam aham saNkhye droNNam cha madhusUdana , iSHubhis prati yotsyAmi pUjArhO arisUdana .

arjuna uvAcha

BG 2.9
Underlying: saNjayas uvAcha . evam uktvA hRuSHIkesham guDAkeshas parantapa , na yotsya iti govindam uktvA tUSHNNIm babhUva ha .

saNjaya uvAcha

BG 2.18
Underlying: antavantas ime dehAs nityasya uktAs sharIriNNas , anAshinas aprameyasya tasmAt yudhyasva bhArata .

antavanta ime
dehA

BG 2.24
Underlying: achchhedyas ayam adAhyas ayam akledyas ashoSHyas eva cha , nityas sarvagatas sthANNus achalas ayam sanAtanas .

ashoSHya eva

BG 2.41
Underlying: vyavasAyAtmikA buddhis ekA iha kurunandana , bahushAkhAs hi anantAs cha buddhayas avyavasAyinAm .

vyavasAyAtmikA bu
bahushAkhA hy

BG 2.43
Underlying: kAmAtmAnas svargaparAs janmakarmaphalapradAm , kriyAvisheSHabahulAm bhogEshvaryagatim prati .

svargaparA

BG 2.44
Underlying: bhogEshvaryaprasaktAnAm tayA apahRutachetasAm , vyavasAyAtmikA buddhis samAdhO na vidhIyate .

vyavasAyAtmikA bu

BG 2.45
Underlying: trEguNNyaviSHayAs vedAs nistrEguNNyas bhava arjuna , nirdvandvas nityasattvasthas niryogakSHemas AtmavAn .

trEguNNyaviSHayA
vedA
niryogakSHema AtmavAn

BG 2.46
Underlying: yAvAn arthas udapAne sarvatas samplutodake , tAvAn sarveSHu vedeSHu brAhmaNNasya vijAnatas .

artha udapAne

BG 2.48
Underlying: yogasthas kuru karmaNNi saNgam tyaktvA dhanaNjaya , siddhyasiddhyos samas bhUtvA samatvam yogas uchyate .

yoga uchyate

BG 2.51
Underlying: karmajam buddhiyuktAs hi phalam tyaktvA manISHiNNas , janmabandhavinirmuktAs padam gachchhanti anAmayam .

buddhiyuktA

BG 2.54
Underlying: arjunas uvAcha . sthitaprajnyasya kA bhASHA samAdhisthasya keshava , sthitadhIs kim prabhASHeta kim AsIta vrajeta kim .

arjuna uvAcha

BG 2.59
Underlying: viSHayAs vinivartante nirAhArasya dehinas , rasavarjam rasas api asya param dRuSHTvA nivartate .

viSHayA

BG 2.61
Underlying: tAni sarvANNi saNyamya yuktas AsIta matparas , vashe hi yasya indriyANNi tasya prajnyA pratiSHThitA .

yukta AsIta

BG 2.70
Underlying: ApUryamANNam achalapratiSHTham samudram Apas pravishanti yadvat , tadvat kAmAs yam pravishanti sarve sas shAntim Apnoti na kAmakAmI .

tadvatkAmA


NOTE: Please see Sandhi Results for details on rectifications for this page. The following stanzas should have been added to this page by the software.

BG 2.19
Underlying: yas enam vetti hantAram yas cha enam manyate hatam , ubhO tO na vijAnItas na ayam hanti na hanyate .

ya enam

BG 2.21
Underlying: veda avinAshinam nityam yas enam ajam avyayam , katham sas puruSHas pArtha kam ghAtayati hanti kam .

ya enamajamavyayam