You are here

8.3.23-mo'nusvAraHa

8.3.23 mo'nusvAraHa
...............

When a word-final 'm' is followed by a 'hal' letter, replace it with 'anusvAra'.

The following illustration derives the form shown in the examples below:
BG 1.3

mahatIM chamUm ⇐{8.3.23}
mahatIm chamUm


BG 1.2
Underlying: saNjayas uvAcha . dRuSHTvA tu pANNDavAnIkam vyUDham duryodhanas tadA , AchAryam upasaNgamya rAjA vachanam abravIt .

pANNDavAnIkaM v
vyUDhaM d

BG 1.3
Underlying: pashya etAm pANNDuputrANNAm AchArya mahatIm chamUm , vyUDhAm drupadaputreNNa tava shiSHyeNNa dhImatA .

pashyEtAM p
mahatIM ch
vyUDhAM d

BG 1.7
Underlying: asmAkam tu vishiSHTAs ye tAn nibodha dvijottama , nAyakAs mama sEnyasya saNjnyArtham tAn bravImi te .

asmAkaM t
saNjnyArthaM t

BG 1.10
Underlying: aparyAptam tat asmAkam balam bhISHmAbhirakSHitam . paryAptam tu idam eteSHAm balam bhImAbhirakSHitam .

aparyAptaM t
tadasmAkaM b
balaM bh
paryAptaM t
tvidameteSHAM b

BG 1.12
Underlying: tasya saNjanayanharSHam kuruvRuddhas pitAmahas , siNhanAdam vinadya uchchEs shaNkham dadhmO pratApavAn .

saNjanayanharSHaM k
siNhanAdaM v
shaNkhaM d

BG 1.15
Underlying: pANchajanyam hRuSHIkeshas devadattam dhanaNjayas , pONNDram dadhmO mahAshaNkham bhImakarmA vRukodaras .

pANchajanyaM h
devadattaM dh
pONNDraM d
mahAshaNkhaM bh

BG 1.16
Underlying: anantavijayam rAjA kuntiputras yudhiSHThiras , nakulas sahadevas cha sughoSHamaNNipuSHpakO .

anantavijayaM r

BG 1.19
Underlying: sas ghoSHas dhArtarASHTrANNAm hRudayAni vyadArayat , nabhas cha pRuthivIm cha eva tumulas vyanunAdayan .

dhArtarASHTrANNAM h
pRuthivIM ch

BG 1.20+21
Underlying: atha vyavasthitAn dRuSHTvA dhArtarASHTrAn kapidhvajas , pravRutte shastrasampAte dhanus udyamya pANNDavas hRuSHIkesham tadA vAkyam idam Aha mahIpate .

hRuSHIkeshaM t

BG 1.21
Underlying: arjunas uvAcha . senayos ubhayos madhye ratham sthApaya me achyuta .

rathaM s

BG 1.22
Underlying: yAvat etAn nirIkSHe aham yoddhukAmAn avasthitAn , kEs mayA saha yoddhavyam asmin raNNasamudyame .

ahaM y

BG 1.23
Underlying: yotsyamAnAn avekSHe aham ye ete atra samAgatAs , dhArtarASHTrasya durbuddhes yuddhe priyachikIrSHavas .

ahaM y

BG 1.25
Underlying: bhISHmadroNNapramukhatas sarveSHAm cha mahIkSHitAm uvAcha , pArtha pashya etAn samavetAn kurUn iti .

sarveSHAM ch

BG 1.28+29
Underlying: arjunas uvAcha . dRuSHTvA imam svajanam kRuSHNNa yuyutsum samupasthitam , sIdanti mama gAtrANNi mukham cha parishuSHyati vepathus cha sharIre me romaharSHas cha jAyate .

dRuSHTvemaM s
svajanaM k
yuyutsuM s
mukhaM ch

BG 1.30
Underlying: gANNDIvam sraNsate hastAt tvak cha eva paridahyate , na cha shaknomi avasthAtum bhramati iva cha me manas .

gANNDIvaM s
shaknomyavasthAtuM bh

BG 1.32
Underlying: na kANkSHe vijayam kRuSHNNa na cha rAjyam sukhAni cha , kim nas rAjyena govinda kim bhogEs jIvitena vA .

vijayaM k
rAjyaM s
kiM n
kiM bh

BG 1.33
Underlying: yeSHAm arthe kANkSHitam nas rAjyam bhogAs sukhAni cha , te ime avasthitAs yuddhe prANNAn tyaktvA dhanAni cha .

kANkSHitaM n
rAjyaM bh

BG 1.35
Underlying: etAn na hantum ichchhAmi ghnatas api madhusUdana , api trElokyarAjyasya hetos kim nu mahIkRute .

kiM n

BG 1.37
Underlying: tasmAt na arhAs vayam hantum dhArtarASHTrAn svabAndhavAn , svajanam hi katham hatvA sukhinas syAma mAdhava .

vayaM h
hantuM dh
svajanaM h
kathaM h

BG 1.38
Underlying: yadyapi ete na pashyanti lobhopahatachetasas , kulakSHayakRutam doSHam mitradrohe cha pAtakam .

kulakSHayakRutaM d
doSHaM m

BG 1.39
Underlying: katham na jnyeyam asmAbhis pApAt asmAt nivartitum , kulakSHayakRutam doSHam prapashyadbhis janArdana .

kathaM n
kulakSHayakRutaM d
doSHaM p

BG 1.40
Underlying: kulakSHaye praNNashyanti kuladharmAs sanAtanAs , dharme naSHTe kulam kRutsnam adharmas abhibhavati uta .

kulaM k

BG 1.42
Underlying: saNkaras narakAya eva kulaghnAnAm kulasya cha , patanti pitaras hi eSHAm luptapiNNDodakakriyAs .

kulaghnAnAM k
hyeSHAM l

BG 1.43
Underlying: doSHEs etEs kulaghnAnAm varNNasaNkarakArakEs , utsAdyante jAtidharmAs kuladharmAs cha shAshvatAs .

kulaghnAnAM v

BG 1.44
Underlying: utsannakuladharmANNAm manuSHyANNAm janArdana , narake aniyatam vAsas bhavati iti anushushruma .

utsannakuladharmANNAM m
manuSHyANNAM j
aniyataM v

BG 1.45
Underlying: aho bat mahat pApam kartum vyavasitAs vayam , yat rAjyasukhalobhena hantum svajanam udyatAs .

mahatpApaM k
kartuM v
hantuM s

BG 1.46
Underlying: yadi mAm apratIkAram ashastram shastrapANNayas , dhArtarASHTrAs raNNe hanyus tat me kSHemataram bhavet .

mAmapratIkAramashastraM sh
kSHemataraM bh

BG 1.47
Underlying: saNjayas uvAcha . evam uktvA arjunas saNkhye rathopasthe upAvishat , visRujya sasharam chApam shokasaNvignamAnasas .

sasharaM ch
chApaM sh


BG 2.1
Underlying: saNjayas uvAcha . tam tathA kRupayA AviSHTam ashrupUrNNAkulekSHaNNam , viSHIdantam idam vAkyam uvAcha madhusUdanas .

taM t
viSHIdantamidaM v

BG 2.2
Underlying: shrI bhagavAn uvAcha . kutas tvA kashmalam idam viSHame samupasthitam , anAryajuSHTam asvargyam akIrtikaram arjuna .

kashmalamidaM v

BG 2.3
Underlying: klEbyam mA sma gamas pArtha na etat tvayi upapadyate , kSHudram hRudayadOrbalyam tyaktvA uttiSHTha parantapa .

klEbyaM m

BG 2.4
Underlying: arjunas uvAcha . katham bhISHmam aham saNkhye droNNam cha madhusUdana , iSHubhis prati yotsyAmi pUjArhO arisUdana .

kathaM bh
bhISHmamahaM s
droNNaM ch

BG 2.5
Underlying: gurUn ahatvA hi mahAnubhAvAn shreyas bhoktum bhEkSHyam api iha loke , hatvA arthakAmAn tu gurUn iha eva , bhuNjIya bhogAn rudhirapradigdhAn .

bhoktuM bh

BG 2.7
Underlying: kArpaNNyadoSHopahatasvabhAvas pRuchchhAmi tvAm dharmasaNmUDhachetAs , yat shreyas syAt nishchitam brUhi tat me shiSHyas te aham shAdhi mAm tvAm prapannam .

tvAM dh
syAnnishchitaM b
ahaM sh
mAM t
tvAM p

BG 2.8
Underlying: na hi prapashyAmi mama apanudyAt yat shokam uchchhoSHaNNam indriyANNAm , avApya bhUmO asapatnam Ruddham , rAjyam surANNAm api cha Adhipatyam .

rAjyaM s

BG 2.9
Underlying: saNjayas uvAcha . evam uktvA hRuSHIkesham guDAkeshas parantapa , na yotsya iti govindam uktvA tUSHNNIm babhUva ha .

hRuSHIkeshaM g
tUSHNNIM b

BG 2.10
Underlying: tam uvAcha hRuSHIkeshas prahasan iva bhArata , senayos ubhayos madhye viSHIdantam idam vachas .

viSHIdantamidaM v

BG 2.11
Underlying: shrI bhagavAn uvAcha . ashochyAn anvashochas tvam prajnyAvAdAn cha bhASHase , gatAsUn agatAsUn cha na anushochanti paNNDitAs .

ashochyAnanvashochastvaM p

BG 2.12
Underlying: na tu eva aham jAtu na Asam na tvam na ime janAdhipAs , na cha eva na bhaviSHyAmas sarve vayam atas param .

tvevAhaM j
nAsaM n
tvaM n

BG 2.13
Underlying: dehinas asmin yathA dehe kOmAram yOvanam jarA , tathA dehAntaraprAptis dhIras tatra na muhyati .

kOmAraM y
yOvanaM j

BG 2.15
Underlying: yam hi na vyathayanti ete puruSHam puruSHarSHabha , samaduHakhasukham dhIram sas amRutatvAya kalpate .

yaM h
puruSHaM p
samaduHakhasukhaM dh
dhIraM s

BG 2.17
Underlying: avinAshi tu tat viddhi yena sarvam idam tatam , vinAsham avyayasya asya na kashchit kartum arhati .

sarvamidaM t

BG 2.19
Underlying: yas enam vetti hantAram yas cha enam manyate hatam , ubhO tO na vijAnItas na ayam hanti na hanyate .

enaM v
hantAraM y
yashchEnaM m
nAyaM h

BG 2.20
Underlying: na jAyate mriyate vA kadAchit na ayam bhUtvA bhavitA vA na bhUyas , ajas nityas shAshvatas ayam purANNas na hanyate hanyamAne sharIre .

kadAchinnAyaM bh
ayaM p

BG 2.21
Underlying: veda avinAshinam nityam yas enam ajam avyayam , katham sas puruSHas pArtha kam ghAtayati hanti kam .

vedAvinAshinaM n
nityaM y
kathaM s
kaM gh

BG 2.23
Underlying: na enam chhindanti shastrANNi na enam dahati pAvakas , na cha enam kledayanti Apas na shoSHayati mArutas .

nEnaM d
chEnaM k

BG 2.24
Underlying: achchhedyas ayam adAhyas ayam akledyas ashoSHyas eva cha , nityas sarvagatas sthANNus achalas ayam sanAtanas .

ayaM s

BG 2.25
Underlying: avyaktas ayam achintyas ayam avikAryas ayam uchyate , tasmAt evam viditvA enam na anushochitum arhasi .

tasmAdevaM v
viditvEnaM n

BG 2.26
Underlying: atha cha enam nityajAtam nityam vA manyase mRutam , tathApi tvam mahAbAho na evam shochitum arhasi .

chEnaM n
nityajAtaM n
nityaM v
tvaM m
nEvaM sh

BG 2.27
Underlying: jAtasya hi dhruvas mRutyus dhruvam janma mRutasya cha , tasmAt aparihArye arthe na tvam shochitum arhasi .

mRutyurdhruvaM j
tvaM sh

BG 2.29
Underlying: Ashcharyavat pashyati kashchit enam Ashcharyavat vadati tathA eva cha anyas , Ashcharyavat cha enam anyas shRuNNoti shrutvA api enam veda na cha eva kashchit .

shrutvApyenaM v

BG 2.30
Underlying: dehI nityam avadhyas ayam dehe sarvasya bhArata , tasmAt sarvANNi bhUtAni na tvam shochitum arhasi .

ayaM d
tvaM sh

BG 2.32
Underlying: yadRuchchhayA cha upapannam svargadvAram apAvRutam , sukhinas kSHatriyAs pArtha labhante yuddham IdRusham .

chopapannaM s

BG 2.33
Underlying: atha chet tvam imam dharmyam saNgrAmam na kariSHyasi , tatas svadharmam kIrtim cha hitvA pApam avApsyasi .

chettvamimaM dh
dharmyaM s
saNgrAmaM n
svadharmaM k
kIrtiM ch

BG 2.34
Underlying: akIrtim cha api bhUtAni kathayiSHyanti te avyayAm , sambhAvitasya cha akIrtis maraNNAt atirichyate .

akIrtiM ch

BG 2.35
Underlying: bhayAt raNNAt uparatam mansyante tvAm mahArathAs , yeSHAm cha tvam bahumatas bhUtvA yAsyasi lAghavam .

bhayAdraNNAduparataM m
tvAM m
yeSHAM ch
tvaM b

BG 2.36
Underlying: avAchyavAdAn cha bahUn vadiSHyanti tava ahitAs , nindantas tava sAmarthyam tatas duHakhataram nu kim .

sAmarthyaM t
duHakhataraM n

BG 2.37
Underlying: hatas vA prApsyasi svargam jitvA vA bhokSHyase mahIm , tasmAt uttiSHTha kOnteya yuddhAya kRutanishchayas .

svargaM j

BG 2.38
Underlying: sukhaduHakhe same kRutvA lAbhAlAbhO jayAjayO , tatas yuddhAya yujyasva na evam pApam avApsyasi .

nEvaM p

BG 2.39
Underlying: eSHA te abhihitA sANkhye buddhis yoge tu imAm shruNNu , buddhyA yuktas yayA pArtha karmabandham prahAsyasi .

tvimAM sh
karmabandhaM p

BG 2.42
Underlying: yAm imAm puSHpitAm vAcham pravadanti avipashchitas , vedavAdaratAs pArtha na anyat asti iti vAdinas .

yAmimAM p
puSHpitAM v
vAchaM p

BG 2.43
Underlying: kAmAtmAnas svargaparAs janmakarmaphalapradAm , kriyAvisheSHabahulAm bhogEshvaryagatim prati .

kriyAvisheSHabahulAM bh
bhogEshvaryagatiM p

BG 2.44
Underlying: bhogEshvaryaprasaktAnAm tayA apahRutachetasAm , vyavasAyAtmikA buddhis samAdhO na vidhIyate .

bhogEshvaryaprasaktAnAM t

BG 2.48
Underlying: yogasthas kuru karmaNNi saNgam tyaktvA dhanaNjaya , siddhyasiddhyos samas bhUtvA samatvam yogas uchyate .

saNgaM t
samatvaM y

BG 2.49
Underlying: dUreNNa hi avaram karma buddhiyogAt dhanaNjaya , buddhO sharaNNam anvichchha kRupaNNAs phalahetavas .

hyavaraM k

BG 2.51
Underlying: karmajam buddhiyuktAs hi phalam tyaktvA manISHiNNas , janmabandhavinirmuktAs padam gachchhanti anAmayam .

karmajaM b
phalaM t
padaM g

BG 2.52
Underlying: yadA te mohakalilam buddhis vyatitariSHyati , tadA gaNtAsi nirvedam shrotavyasya shrutasya cha .

mohakalilaM b
nirvedaM sh

BG 2.54
Underlying: arjunas uvAcha . sthitaprajnyasya kA bhASHA samAdhisthasya keshava , sthitadhIs kim prabhASHeta kim AsIta vrajeta kim .

kiM p

BG 2.58
Underlying: yadA saNharate cha ayam kUrmas aNgAni iva sarvashas , indriyANNi indriyArthebhyas tasya prajnyA pratiSHThitA .

chAyaM k

BG 2.59
Underlying: viSHayAs vinivartante nirAhArasya dehinas , rasavarjam rasas api asya param dRuSHTvA nivartate .

rasavarjaM r
paraM d

BG 2.65
Underlying: prasAde sarvaduHakhAnAm hAnis asya upajAyate , prasannachetasas hi Ashu buddhis paryavatiSHThate .

sarvaduHakhAnAM h

BG 2.67
Underlying: indriyANNAm hi charatAm yat manas anuvidhIyate , tat asya harati prajnyAm vAyus nAvam iva ambhasi .

indriyANNAM h
charatAM y
prajnyAM v

BG 2.69
Underlying: yA nishA sarvabhUtAnAm tasyAm jAgarti saNyamI , yasyAm jAgrati bhUtAni sA nishA pashyatas munes .

sarvabhUtAnAM t
yasyAM j

BG 2.70
Underlying: ApUryamANNam achalapratiSHTham samudram Apas pravishanti yadvat , tadvat kAmAs yam pravishanti sarve sas shAntim Apnoti na kAmakAmI .

ApUryamANNamachalapratiSHThaM s
yaM p

BG 2.72
Underlying: eSHA brAhmI sthitis pArtha na enAm prApya vimuhyati , sthitvA asyAm antakAle api brahmanirvANNam Ruchchhati .

nEnAM p