You are here

8.4.40-stoHa shchunA shchuHa

8.4.40 stoHa schunA shchuHa
...............

When a word-final 's' is followed by a 'sh' or a 'chu', replace it with 'sh'.
When a word-final 'tu' is followed by a 'sh' or a 'chu', replace it with 'chu'.

The following illustrations derive the form shown in the examples below:
BG 1.4

virATashcha ⇐{8.4.40}
virATas cha ⇐{8.3.34}
virATaHa cha ⇐{8.3.15}
virATa+r cha ⇐{1.3.2}
virATa+ruM cha ⇐{8.2.66}
virATas cha

BG 1.36

syAjjanArdana ⇐{8.4.40}
syAd janArdana ⇐{8.2.39}
syAt janArdana


BG 1.1
Underlying: dhRutarASHTras uvAcha . dharmakSHetre kurukSHetre samavetAs yuyutsavas , mAmakAs pANNDavAs cha eva kim akurvata saNjaya .

pANNDavAshchEva

BG 1.4
Underlying: atra shUrAs maheSHvAsAs bhImArjunasamAs yudhi , yuyudhAnas virATas cha drupadas cha mahArathas .

virATashcha
drupadashcha

BG 1.5
Underlying: dhRuSHTaketus chekitAnas kAshirAjas cha vIryavAn , purujit kuntibhojas cha shEbyas cha narapuNgavas .

dhRuSHTaketushchekitAnaHa
kAshirAjashcha
kuntibhojashcha
shEbyashcha

BG 1.6
Underlying: yudhAmanyus cha vikrAntas uttamOjAs cha vIryavAn , sObhadras drOpadeyAs cha sarvas eva mahArathAs .

yudhAmanyushcha
uttamOjAshcha
drOpadeyAshcha

BG 1.8
Underlying: bhavAn bhISHmas cha karNNas cha kRupas cha samitiNjayas , ashvatthAmAs vikarNNas cha sOmadattis tathA eva cha .

bhISHmashcha
karNNashcha
kRupashcha
vikarNNashcha

BG 1.13
Underlying: tatas shaNkhAs cha bheryas cha paNNavAnakagomukhAs , sahasA eva abhyahanyanta sas shabdas tumulas abhavat .

shaNkhAshcha
bheryashcha

BG 1.14
Underlying: tatas shvetEs hayEs yukte mahati syandane sthitO , mAdhavas pANNDavas cha eva divyO shaNkhO pradadhmatus .

pANNDavashchEva

BG 1.16
Underlying: anantavijayam rAjA kuntiputras yudhiSHThiras , nakulas sahadevas cha sughoSHamaNNipuSHpakO .

sahadevashcha

BG 1.17
Underlying: kAshyas cha parameSHvAsas shikhaNNDI cha mahArathas , dhRuSHTadyumnas virATas cha sAtyakis cha aparAjitas .

kAshyashcha
virATashcha
sAtyakishchAparAjitaHa

BG 1.18
Underlying: drupadas drOpadeyAs cha sarvashas pRuthivIpate , sObhadras cha mahAbAhus shaNkhAn dadhmus pRuthakpRuthak .

drOpadeyAshcha
sObhadrashcha

BG 1.19
Underlying: sas ghoSHas dhArtarASHTrANNAm hRudayAni vyadArayat , nabhas cha pRuthivIm cha eva tumulas vyanunAdayan .

nabhashcha

BG 1.26+27
Underlying: tatra apashyat sthitAn pArthas pitRin atha pitAmahAn , AchAryAn mAtulAn bhrAtRin putrAn pOtrAn sakhIn tathA shvashurAn suhRudas cha eva senayos ubhayos api .

suhRudashchEva

BG 1.28+29
Underlying: arjunas uvAcha . dRuSHTvA imam svajanam kRuSHNNa yuyutsum samupasthitam , sIdanti mama gAtrANNi mukham cha parishuSHyati vepathus cha sharIre me romaharSHas cha jAyate .

vepathushcha
romaharSHashcha

BG 1.36
Underlying: nihatya dhArtarASHTrAn nas kA prItis syAt janArdana , pApam eva Ashrayet asmAn hatvA etAn AtatAyinas .

syAjjanArdana

BG 1.43
Underlying: doSHEs etEs kulaghnAnAm varNNasaNkarakArakEs , utsAdyante jAtidharmAs kuladharmAs cha shAshvatAs .

kuladharmAshcha


BG 2.7
Underlying: kArpaNNyadoSHopahatasvabhAvas pRuchchhAmi tvAm dharmasaNmUDhachetAs , yat shreyas syAt nishchitam brUhi tat me shiSHyas te aham shAdhi mAm tvAm prapannam .

yachchhreyaHa

BG 2.8
Underlying: na hi prapashyAmi mama apanudyAt yat shokam uchchhoSHaNNam indriyANNAm , avApya bhUmO asapatnam Ruddham , rAjyam surANNAm api cha Adhipatyam .

yachchhokamuchchhoSHaNNamindriyANNAm

BG 2.11
Underlying: shrI bhagavAn uvAcha . ashochyAn anvashochas tvam prajnyAvAdAn cha bhASHase , gatAsUn agatAsUn cha na anushochanti paNNDitAs .

prajnyAvAdANshcha
agatAsUNshcha

BG 2.19
Underlying: yas enam vetti hantAram yas cha enam manyate hatam , ubhO tO na vijAnItas na ayam hanti na hanyate .

yashchEnam

BG 2.29
Underlying: Ashcharyavat pashyati kashchit enam Ashcharyavat vadati tathA eva cha anyas , Ashcharyavat cha enam anyas shRuNNoti shrutvA api enam veda na cha eva kashchit .

AshcharyavachchEnamanyaHa

BG 2.31
Underlying: svadharmam api cha avekSHya na vikampitum arhasi , dharmyAt hi yuddhAt shreyas anyat kSHatriyasya na vidyate .

yuddhAchchhreyo

BG 2.36
Underlying: avAchyavAdAn cha bahUn vadiSHyanti tava ahitAs , nindantas tava sAmarthyam tatas duHakhataram nu kim .

avAchyavAdANshcha

BG 2.41
Underlying: vyavasAyAtmikA buddhis ekA iha kurunandana , bahushAkhAs hi anantAs cha buddhayas avyavasAyinAm .

anantAshcha

BG 2.64
Underlying: rAgadveSHaviyuktEs tu viSHayAn indriyEs charan , AtmavashyEs vidheyAtmA prasAdam adhigachchhati .

indriyEshcharan

BG 2.71
Underlying: vihAya kAmAn yas sarvAn pumAn charati niHaspRuhas , nirmamas nirahaNkAras sas shAntim adhigachchhati .

pumANshcharati