You are here

8.4.56-vA'vasAne

8.4.56 vA'vasAne
...............

Replace word-final 'jhal' with 'char' if followed by 'avasAna'.

The following illustration shows the derivation of one of the examples below:
BG 1.2

vachanamabravIt . ⇐{8.4.56}
vachanamabravId . ⇐{8.2.39}
vachanamabravIt .


BG 1.2
Underlying: saNjayas uvAcha . dRuSHTvA tu pANNDavAnIkam vyUDham duryodhanas tadA , AchAryam upasaNgamya rAjA vachanam abravIt .

vachanamabravIt

BG 1.13
Underlying: tatas shaNkhAs cha bheryas cha paNNavAnakagomukhAs , sahasA eva abhyahanyanta sas shabdas tumulas abhavat .

abhavat

BG 1.18
Underlying: drupadas drOpadeyAs cha sarvashas pRuthivIpate , sObhadras cha mahAbAhus shaNkhAn dadhmus pRuthakpRuthak .

pRuthakpRuthak

BG 1.19
Underlying: sas ghoSHas dhArtarASHTrANNAm hRudayAni vyadArayat , nabhas cha pRuthivIm cha eva tumulas vyanunAdayan .

vyadArayat

BG 1.27+28
Underlying: tAn samIkSHya sas kOnteyas sarvAn bandhUn avasthitAn kRupayA parayA AviSHTas viSHIdan idam abravIt .

viSHIdanidamabravIt

BG 1.46
Underlying: yadi mAm apratIkAram ashastram shastrapANNayas , dhArtarASHTrAs raNNe hanyus tat me kSHemataram bhavet .

bhavet

BG 1.47
Underlying: saNjayas uvAcha . evam uktvA arjunas saNkhye rathopasthe upAvishat , visRujya sasharam chApam shokasaNvignamAnasas .

upAvishat


BG 2.29
Underlying: Ashcharyavat pashyati kashchit enam Ashcharyavat vadati tathA eva cha anyas , Ashcharyavat cha enam anyas shRuNNoti shrutvA api enam veda na cha eva kashchit .

kashchit

BG 2.40
Underlying: na iha abhikramanAshas asti pratyavAyas na vidyate , svalpam api asya dharmasya trAyate mahatas bhayAt .

bhayAt

BG 2.70
Underlying: ApUryamANNam achalapratiSHTham samudram Apas pravishanti yadvat , tadvat kAmAs yam pravishanti sarve sas shAntim Apnoti na kAmakAmI .

yadvat